bhArata sAvitri is a
khila or supplement to the Mahabharata and Harivamsha. This is an annexure of
harivaMsha, which itself is an annexure of
mahAbhArata. All these put together will be called
bhArata saMhita. But, bhArata sAvitri
is an extinct document in print media.
This was published in 1936 along with
harivaMsha under the editorship of Pt. Ramachandra Shastry Kinjawadekar.
Devotees are supposed to recite it daily in morning prayers,
since this is called -
sakala bhAarata upasaMhAarabhUta -
the concluding and evocative chapter of mahAbhArata. While V.S.
Sukthankar says that only two
verses as bhArata sAvitri while quoting "the essence of the book
(Bharata-savitrl), embodying the moral of the story, is given as
(B. 18. 5. 62
f.) "urdhva bAhur viraumi eSha..."
and "na
jAtu kAmAn..." Pt. Kinjavadekar publishes a hundred verse
chapter under
the name of 'bhArata sAvitri' as an annexure of harivaMsham. This
bhArata sAvitri is cited by many
pundits like
vidyAnidhi siddheshvara shAstry in his book called
bhArata varShIya prAcIna charitra kosha, and in many books
related to mahAbhArata written by Chintamani Vinaayak Vaidya, et al.
While Valmiki Ramayana itself is a proponent of
gAyatri mantra,
bhArata sAvitri itself is said
to be the gayatri mantra with reference to mahAbhArata. So, this
stotra or hymn
to gAyatri, aka sAvitri, has emerged as -
bhArata sAra
saMgraha - the sum total of mahAbhArata.
Tanjavore Sarasvati Mahal Library is having bhArata sAvitri
stotra-s with these catalog numbers, of which bhArata sAvitri is one.
23245
BHARATA VIVARANA STOTRAM; 20138 BHARATA SAVITRI STOTRAM; 20132 BHARATA
SAVITRI
STOTRAM; 20133 BHARATA SAVITRI STOTRAM;
The present text is itransed from the Telugu version presented by
shrI jannAbhaTla vIreshvara shAstry. Readers who have access to
any of the publications of Bharata Savitri cited above,
are
requested to kindly communicate
any mistakes, typos, missing verses etc. occurring in this webpage, in order to
stabilise the text posted here. A Telugu prose translation of
bhArata sAvitri in
old Telugu is available here in a zip file [230kb].
bhArata sAvitri in old Telugu
Translation to these verses of bhArata sAvitri will also be posted soon,
hopefully...
-- Desiraju Hanumanta Rao
-- A. Harindranath (25 December 2008)
भारत सावित्री --o)0(o--
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे |
अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः |
मुनिं स्निग्धांबुजाभासं वेदव्यासमकल्मषम् |
सञ्जय उवाच
द्वारवत्यां स्थितं कृष्णं चिन्तयामास वै पुरा |
पाण्डवानां हितार्थाय शीघ्रं कृष्णेन गम्यताम् |
विदुरस्य गृहम् गत्वा दृष्टस्तेन जनार्दनः |
भवद्दर्शनमात्रेण कृतकृत्योऽस्म्यहं प्रभो |
अद्याष्टमी च नवमी च चतुर्दशी च |
श्रीभगवानुवाच
साधु साधु महाप्राज्ञ सर्वशास्त्रविशारद |
विदुर उवाच
भोजनं विप्रसंकीर्णं बन्धुसंकीर्णमन्दिरम् |
सञ्जय उवाच
कृष्णस्यागमनं श्रुत्वा राजराजः सुयोधनः |
दुर्योधन उवाच
भीष्मद्रोणौ परित्यज्य मां चैव मधुसूदनः |
श्रीभगवानुवाच
न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः |
शुद्धं भागवतस्यान्नं शुद्धं भागीरथीजलम् |
चाण्डालं मम भक्तम् वा नावमन्येत बुद्धिमान् |
कस्य दोष कुले नास्ति व्याधिना को न पीडितः |
भोजनं पृच्छसे राजन्नादरं किं न पृच्छसि |
आदरेणोपनीतानि शाकान्नानि सुयोधन |
संप्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः |
द्विषदन्नं न भोक्तव्यं द्विषन्तम् नैव भोजयेत् |
मम वाक्यं कुरुश्रेष्ठः शान्तिमिच्छ सुयोधन |
गोत्रक्षयो न कर्तव्यो राज्ञाम् बन्धुजनैः सह |
वने द्वादश वर्षाणि अज्ञातं च त्रयोदशम् |
दुर्योधन उवाच
यन्त्रस्य गुणदोषोऽस्ति यन्त्रिणः पुरुषोत्तम |
श्रीभगवानुवाच
इन्द्रप्रस्थम् यमप्रस्थमवन्तीम् वारुणापुरी |
दुर्योधन उवाच
इन्द्रप्रस्थं गुरोर्दत्तं यमप्रस्थं कृपस्य च |
हस्तिनापुरमस्माकं पञ्च ग्रामाननुक्रमात् |
सूच्यग्रेण सुतीक्ष्णेन यवद्भिद्यति मेदिनी |
श्रीभगवानुवाच
द्वाविमौ पुरुषौ मूर्खौ दुर्योधनदशाननौ |
यदा यदा पश्यति वानरध्वजम्
यदा यदा द्रोणविकर्णकर्णैः
दुर्योधन उवाच
हिरण्यवर्णं परिपूर्णगात्रं
श्रीभगवानुवाच
नरे चतुष्कं तुरगे च षोडशं
एकधा दशधा चैव शतधा च सहस्रधा |
किं कर्णेन सहस्रेण दुर्योधनशतैरपि |
एकाकी पादचारेण यदि नायासि कौरव |
धृतराष्ट्र उवाच
ब्रूहि सञ्जय यद्वृत्तं युद्धे तेषां महात्मनाम् |
के तत्र प्रमुखा योधाः के च तत्र महारथाः |
भीष्मद्रोणौ कथं भग्नौ कर्णशल्यौ कथं हतौ |
सञ्जय उवाच
मेदिनीभारनिर्हारम् पार्थसारथिमच्युतम् |
दुर्लभा विप्रगोष्टी च दुर्लभा भारती कथा |
सद्भिश्च सहवासेन जाह्नव्या दर्शनेन च |
अर्जुनः सात्यकिश्चैव धृष्टद्युम्नो घटोत्कचः |
नकुलः सहदेवश्च धर्मराजो युधिष्ठिरः |
पाण्डवानां बले योधाः सर्वे विष्णुपराक्रमाः |
शकुनिः सौबलो भीष्मः कृतवर्मा जयद्रधः |
उलूकः सोमदत्तश्च शशिबिन्दुश्च पार्थिवः |
वैकर्तनो विकर्णश्च कलिङ्गस्तु तथैव च |
एते द्वाविंशतिः प्रोक्ता भरतेषु महारथाः |
भीष्म उवाच
अर्जुनः सह पुत्रेण द्रोणः सह सुतेन च |
कृपश्च कृतवर्मा च मद्रराजो युधिष्ठिरः |
सात्यकिश्च शिखण्डिश्च धृष्टद्युम्नो विराटजः |
दुःशासनश्च कर्णश्च वृषसेनोऽपि सैन्धवः |
अहमेकं त्रिभिर्द्रोणः पञ्चभिः सूर्यनन्दनः |
चतुर्विंशतिरेते वै (वीरा) भारतसत्तमाः |
आदिपर्व सभापर्व पर्व आरण्यकं तथा |
उद्योगं पञ्चमं पर्व भीष्मपर्व अतः परम् |
नवमं शल्यपर्व च गदापर्व अतः परम् |
त्रयोदशं तु स्त्रीपर्व प्रदानमुदकस्य च |
स्वर्गारोहण पर्व तु हरिवंशस्तथैव च |
भाति सर्वेषु वेदेषु रतिः सर्वेषु जन्तुषु |
भारतस्य समुद्रस्य मेरोर्नारायणस्य च |
हेमन्ते प्रथमे मासे शुक्लपक्षे त्रयोदशी |
फाल्गुन्यां निहतो भीष्मः कृष्ण पक्षे च सप्तमी |
दशम्यां भगदत्तस्तु महायुद्धे निपातिताः |
ततः प्रभातसमये विराटद्रुपदौ हतौ |
त्रयोदश्यां तु मध्याह्ने वृषसेनो निपातितः |
तस्मिन्नेव महायुद्धे वर्तमाने चतुर्दशी |
निःशब्दतूर्यं हत योधवीरम्
मुखं कमलपत्राक्षं यथा श्रवणवर्जितम् |
व्यूढोरस्कं कमलनयनं तप्तहेमावभासम् |
कृष्ण उवाच
स्व (या) मया च कुन्त्या च धरण्या वासवेन च |
सन्जय उवाच
अमायां धर्मपुत्रेण शल्यो मद्राधिपो हतः |
अमायामर्धरात्रे तु राजा दुर्योधनो हतः |
अभवत्तादृशं युद्धं क्षत्रियाणां मनस्विनाम् |
अमायामेव यामिन्यां द्रोणिना निहतस्तदा |
अष्टौ रथसहस्राणि नव दन्ति शतानि च |
दिनानि दश भीष्मेण भारद्वाजेन पञ्च च |
दिनार्धं तु गदायुद्धमेतद्भारतमुच्यते |
धर्मक्षेत्रे क्षयक्षेत्रे कुरुक्षेत्रे महात्मना |
नवनागसहस्रेषु नागे नागे शतं रथाः |
रणयज्ञे महीयज्ञे दीक्षितोऽयं युधिष्ठिरः |
होतारमर्जुनं कृत्वा यजमानो युधिष्ठिरः |
आज्यं कृत्वार्कतनयं जयद्रथमुखान्नृपान् |
अयाज्ञिकमिदं द्रव्यं भयमोहविवर्जितम् |
मातापितृसहस्राणि पुत्रदारशतानि च |
हर्षस्थानसहस्राणि भयस्थानशतानि च |
vyAsa's cry in the wilderness
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छ्ऱ्^णोति मे |
न जातु कामान् न भयान्न लोभात्
भारत सावित्रि - फल श्रुति
--o)0(o--
दिवा वा यदि वा रात्रौ वनेषु विषयेषु च |
यत् फलं गो सहस्रस्य स्वर्णेनालङ्कृतस्य च |
अहोरात्र कृतं पापं श्रवणात् एव नश्यति |
पठतां शृण्वतां चैव विष्णोः महात्म्यमुत्तमम् |
भारतं प~चमं वेदः यः पठेत् शृणुयादपि |
भारतं पादमात्रेण शृण्वन् पापैः प्रमुच्यते |
सा कथा भारती पुण्या द्रौपदी सा पतिव्रता |
गवां शतं कनकशृङ्गमयं ददाति
आदौ पाण्डवधार्तराष्ट्रजननं लाक्षागृहे दाहनम्
इति श्री भारत सावित्री समाप्त --o)0(o--
The following is a verse for the concluding benediction, which is
said to be in this bhArata sAvitri, as quoted by brahmashri vAraNAsi
subrahmanya shAstri in his fourth book of bhArata tattva kathanam,
pANDava nindA nirAkaraNam.
धर्मो विवर्थति युधिष्ठिरकीर्तनेन --o)0(o--
shloka 21
shloka 26
shloka 29
shloka 30
shloka 48
shloka 62
shloka 64
shloka 69
shloka 72
shloka 80
shloka 87-90
shloka 90
shloka 91
shloka 99
shloka 100
The benedictory shloka quoted after shloka 100 appears in one
manuscirpt of Mahabharata consulted by BORI. --(a.h)
bhārata sāvitri
भारत सावित्री
text of bhArata sAvitri
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् || १ ||
नमो वै ब्रह्मनिधये वासिष्ठाय नमोनमः || २ ||
अफाललोचनः शंभुर्भगवान् बादरायणः || ३ ||
वेदव्यासं सरस्वत्यावासं व्यासं नमाम्यहम् || ४ ||
सन्ध्यर्थं प्रेषयामास कुरूणां पाण्डवैः सह || ५ ||
श्रीकृष्णो रथ वेगेन गत्वा वै हस्तिनापुरीम् || ६ ||
विदुरश्चागतं दृष्ट्वा इदं वचनमब्रवित् || ७ ||
अद्य मे सफलम् जन्म अद्य मे सफलम् तपः |
अद्य मे पितरस्तुष्टा गोविन्दे गृहमागते || ८ ||
अद्यायनम् च विषुवं च दिनत्रयम् च |
अद्यैव पिण्डपितृयज्ञमखस्य कालो |
दामोदरेण सहसा गृहमागतेन || ९ ||||
तुष्टोऽस्मि च वरम् ब्रूहि दास्यामि कुरुनन्दन || १०||
शयनं सुतसंकीर्णं देहि मे मधुसूदन || ११ ||
विदुरस्य गृहं गत्वा इदं वचनमब्रवीत् || १२ ||
किमर्थं पुन्डरीकाक्ष कृतं वृषलिभोजनम् || १३ ||
सर्ववर्णेषु ते शूद्रा ये ह्यभक्ता जनार्दने || १४ ||
शुद्धं विष्णुपदं दिव्यं शुद्धमेकादशीव्रतम् || १५ ||
योऽवमन्येत मूढात्मा रौरवं नरकं व्रजेत् || १६ ||
व्यसनं कैर्न संप्राप्तम् कस्य सौख्यं निरन्तरम् || १७ ||
भोजनं गतजीर्णं स्यादादरस्स्वजरामरः || १८ ||
प्रीणन्ति मम गात्राणि नामृतम् मानवर्जितम् || १९ ||
न च संप्रीयसे राजन् न वै चापद्गता वयम् || २० ||
पाण्डवान्द्वेष्टि भो राजन् मम प्राणा हि पाण्डवाः || २१ ||
राज्यं तेषां समं दत्त्वा यूयं पञ्चोत्तरं शतम् || २२ ||
कुर्वन्तो ते हितं वाक्यं मम बोधं विबोधय || २३ ||
पञ्च ग्रामार्थिनो राजन् पाण्डवा धर्मचारिणः || २४ ||
अहं यन्त्रो भवान् यन्त्री मम दोषो न विद्यते || २५ ||
देहि मे चतुरो ग्रामान्पञ्चमं हस्तिनापुरीम् || २६ ||
वारुणावतकं भीष्मे अवन्ती सूर्यनन्दने || २७ ||
एवं व्यवस्थितान्ग्रामान् शृणु देवकिनन्दन || २८ ||
तावन्न हि प्रदास्यामि विना युद्धेन केशव || २९ ||
गोग्रहम् वनभङ्गम् च दृष्ट्वा युद्धं पुनः पुनः || ३० ||
धनुर्धरं पाण्डवमध्यमं रणे |
गदाप्रहारं बलिनं वृकोदरम्
तदा तदा दास्यसि सर्वमेदिनीम् || ३१ ||
संक्षिप्तमात्रे खलु भीष्मशल्यौ |
कृपश्च योधाः पतिता रणाङ्गणे
तदा तदा दास्यसि सर्वमेदिनीम् || ३२ ||
मेघोन्नतं मत्तगजेन्द्रतुल्यम् |
आदित्यपुत्रं बहुशत्रुनाशं
पश्यामि कर्णं रथमारुहन्तम् || ३३ ||
गजे शतं पन्चशतं रथेषु |
दृष्ट्वाऽर्जुनो मुञ्चति बाणवर्षं
स्वातीगतः शुक्र इवातिवृष्टिम् || ३४ ||
रणे पार्थशरा वृष्टिर्दानं ब्रह्मविदो यथा || ३५ ||
शरगर्जितमेघेन वृधा कर्णेन गर्जितम् || ३६ ||
धर्मशास्त्रप्रवर्तकारो मन्वाद्या मद्यपायिनः || ३७ ||
पाण्डवानां कुरूणां च संप्रवृत्ते महाक्षये || ३८ ||
महाबलाश्च के तत्र कथं ते विनिपातिताः || ३९ ||
कथं दुर्योधनो राज भीमसेनेन पातितः || ४०||
प्रणमामि हृषीकेशं दुर्लभं चक्रपाणिनम् || ४१ ||
दुर्लभा हरिभक्तिः च गङ्गास्नानं च दुर्लभम् || ४२ ||
विष्णोः स्मरणमात्रेण सर्वपापैः प्रमुच्यते || ४३ ||
शिखण्डिश्चाभिमन्युश्च वायुपुत्रो महाबलः || ४४ ||
विराटश्चोत्तरश्चैव द्रुपदश्च महारथाः || ४५ ||
कौरवानां बले योधाः सर्वे संकर्षणप्रभाः || ४६ ||
भूरिश्रवाश्च बाह्लिको भगदत्तस्तथैव च || ४७ ||
द्रोणो द्रोणिः कृपः शल्यो वृषसेनो हलायुधः || ४८ ||
दुःशासनश्च कर्णश्च राजा दुर्योधनस्तथा || ४९ ||
कौरवाः पाण्डवाश्चैव एते युद्धविशारदाः || ५०||
अहं भूरिश्रवाश्चैव षडेतेऽतिरथाः स्मृताः || ५१ ||
विराटो भीमसेनश्च षडेते च महारथाः || ५२ ||
शकुनी राजपुत्रश्च एते समरथाः स्मृताः || ५३ ||
नकुलः सहदेवश्च षडेतेऽर्थरथाः स्मृताः || ५४ ||
निमेषं द्रोणपुत्रस्तु निमुषार्धं धनञ्जयः || ५५ ||
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः || ५६ ||
विराटपर्व विज्ञेयं चतुर्थं तदनन्तरम् || ५७ ||
सप्तमं द्रोणपर्व तु कर्णपर्व अथाष्टमम् || ५८ ||
सौषुप्तिकम् तदा पर्व गर्भपातनमेव च || ५९ ||
शान्ति पर्व अतः प्रोक्तमाश्वमेदिकमेव च || ६०||
इत्यष्टादशपर्वाणि संख्या द्वैपायनेन तु || ६१ ||
तरणं सर्वपापानां यस्माद्भारतमुच्यते || ६२ ||
अप्रमेयाणि चत्वारि पुण्यं तोयं गुहागुणाः || ६३ ||
प्रवृत्तं भारतं युद्धं नक्षत्रम् यमदैवतम् || ६४ ||
अष्टम्यां चैव सौभद्रो नवम्यां च जयद्रथः || ६५ ||
एकादश्यामर्धरात्रौ हतो वीरो घटोत्कचः || ६६ ||
द्वादश्यां चैव मध्याह्ने द्रोणाचार्यो रणे हतः || ६७ ||
चतुर्दश्याम् तु पूर्वाह्णे रणे दुःशासनो हतः || ६८ ||
धनञ्जयेन मध्याह्ने कर्णो वैकर्तनो हतः || ६९ ||
प्रशान्तदर्पं धृतराष्ट्रसैन्यम् |
न शोभते सूर्यसुतेन हीनम्
वृन्दं ग्रहाणामिव चन्द्रहीनम् || ७०||
तथा तत् कौरवं सैन्यं कर्णहीनं न शोभते || ७१ ||
पुत्रं दृष्ट्वा भुवनतिलकं पार्थबाणावसक्तम् |
पांसुग्रस्तं मलिनवसनं पुत्रमन्वीक्ष्य तं च
मन्दम् मन्दम् मृदितवदनं मेदिनी मन्दराशिः || ७२ ||
जामदग्न्येन रामेण षड्भिः कर्णो निपातितः || ७३ ||
उलूकः शकुनिश्चैव यमाभ्यां विनिपातितौ || ७४ ||
भीमसेनस्य गदाया ताडितो विनिपातितः || ७५ ||
अन्यथा भाषितं युद्धं कर्मणा कृतमन्यथा || ७६ ||
धृष्टाद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः || ७७ ||
राजपुत्रसहस्रम् च अश्वत्थाम निवर्तते || ७८ ||
दिनद्वये तु कर्णेन शल्येनाअर्धदिनम् तथा || ७९ ||
एवमष्टादशं हन्ति अक्षौहिण्यां दिनक्रमात् || ८०||
पार्थेनारोहयन्स्वर्गम् राजपुत्रा यशश्विनः || ८१ ||
रथे रथे शतं चाश्वा अश्वे अश्वे शतं नराः || ८२ ||
वेदिं कृत्वा कुरुक्षेत्रं यूपं कृत्वा जनार्दनम् || ८३ ||
पाञ्चालीमरणिं कृत्वा वह्निं कृत्वा वृकोदरम् || ८४ ||
दुर्योधनं पशुं कृत्वा भीष्मद्रोणौ महहविः || ८५ ||
गाण्डीवेन स्रुवेणैव हूयमानेषु राजसु || ८६ ||
संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे || ८७ ||
दिवसे दिवसे मूढं आविशन्ति न पण्डितम् || ८८ ||
धर्मादर्थश्च कामश्च स किं अर्थं न सेव्यते || ८९ ||
धर्मं त्यजेज्जीवितस्यापि हेतोः |
नित्यो धर्मः सुखदुःखे त्वनित्ये
जीवो नित्यः हेतुरस्य त्वनित्यः || ९०||
सप्तजन्म कृतैः पापैः स मुक्तः सुखम् एधते || ९१ ||
न भयं विद्यते किंचित् कार्यसिद्धिः भविष्यति || ९२ ||
दत्तस्य विधिना पात्रे तत् फलम् लभते नरः || ९३ ||
संवत्सरकृतं पापं पठनात् एव नश्यति || ९४ ||
दुःस्वप्ननाशनं चैव सुस्वप्नम् च भविष्यति || ९५ ||
स मुक्त सर्वपापेभ्यो विष्णुसायुज्यमाप्नुयात् || ९६ ||
शृणु राजन् यथा वृत्तं तथा वक्ष्यामि ते कथाम् || ९७ ||
पाण्डवानां स्नुषा धन्या प्रसीद पुरुषोत्तम || ९८ ||
विप्राय वेदविदुषे च बहुश्रुताय |
पुण्यां च भारतकथां पठति शृणोति
तुल्यं फलं भवति तस्य च तस्य चैव || ९९ ||
द्यूतं श्रीहरणं वने विहरणं मत्स्यालये वर्तनम् |
लीलागोग्रहणं रणे विहरणं संधिक्रियाजृंभणम्
पश्चाद्भीष्मसुयोधनआदिनिधनं ह्येतन्महाभारतम् || १००||
पापं प्रणश्यति वृकोदरकीर्तनेन |
शत्रुर्विनश्यति धनञ्जयकीर्तनेन
माद्रीसुतौ कथयतां न भवन्ति रोगाः ||
इति शम्
Notes by Desiraju Hanumanta Rao.
shloka 20
cf udyoga for the same verse at 005089025 in Tokunaga
coding and 25th verse in ch 190 of udyoga - traditional version
gita press edn has this as an extra text, adhika pATha, after
verse 31, ch 190 of udyoga parva
iti dharmaja sandesha; cf udyoga 005031019 CE
cf 0051250253 udyoga
602701112/ द्विधा भज्येयमप्येवं न नमेयम् तु कस्यचित् |
602701134/ एष मे सहजो दोषः स्वभावो दुरतिक्रमः ||
-- Rmn yuddha
may be - वृषसेनो ह्यलायुध= वृषसेनो हि अलायुधः
The following shloka occurs in a manuscript of Mahabharata consulted by
BORI:
भाति सर्वेषु वेदेषु रतिः सर्वत्र जन्तुषु |
तरणं सर्वपापानां तेन भारतमुच्यते ||
cf 005140018 - udyoga
pAThAntaram -
पार्थोऽपराह्णे शिरः उच्चकर्त
वैकर्तनस्यआथ महेन्द्र सूनुः |
हतो वैकर्तनः कर्णः आदित्यस्यावलंबने ||
cf karNa parva ch 91 of Trad ver. though this is adhika
pATha, verse is faultless
Telugu book has
व्यूढोरस्कं कमलनयनं तप्तहेमावभासम् |
कर्णं दृष्ट्वा भुवि निपतितं पार्थबाणाभितप्तम् |
पांशुग्रस्तं मलिनमसकृत् पुत्रमन्वीक्षमाणो |
मन्दं मन्दं व्रजति सविता मन्दिर मरश्मिः ||
cf 001002026 to 001002028 - Adi
mAtA pitR^i etc are available at the end ch of
svargArohaNa parva - 018005047 to 018005051 - of CE
cf udyoga - 005040011 for this verse - na jAtu kAman - repeats for about
16 times in mbh, so says sUkthAnkar in his book Epic Studies VI, page 335.
see the following shloka in BORI CE:
18005051a इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत् |
18005051c स भारतफलं प्राप्य परं ब्रह्माधिगच्च्छति ||
-- (a.h.)
see Harivamshapava, chapter 1, shloka 4
is the ekashlokIbhAratam quoted in the chitrashala edition just
before the viShayAnukramaNikA. --(a.h)