##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 88 Shiva praises Vishnu
Itranslated by G. Schaufelberger schaufel @ wanadoo.fr
August 9, 2008##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ अष्टाशीतितमोऽध्यायः
श्रीशिवकृता विष्णुस्तुतिः


वैशम्पायन उवाच

ततो वृषध्वजो देवः शूली साक्षादुमापतिः ।
करं करेण संस्पृश्य विष्णोश्चक्रधरस्य ह ॥3-88-1
प्रोवाच भगवान्रुद्रः केशवं गरुडध्वजम् ।
शृण्वतां सर्वदेवानां मुनीनां भावितात्मनाम् ॥3-88-2
किमिदं देवदेवेश चक्रपाणे जनार्दन ।
तपश्चर्या किमर्थं ते प्रार्थना तव का विभो ॥3-88-3
स्वयं विष्णुर्भवान्नित्यस्तपस्त्वं तपसां हरे ।
पुत्रार्थं यदि ते देव तपश्चर्या जनार्दन ॥3-88-4
पुत्रो दत्तो मया देव पूर्वमेव जगत्पते ।
शृणु तत्रापि भगवन्कारणं कारणात्मक ॥3-88-5
तपश्चर्तुं प्रवृत्तोऽहं कुतश्चित्कारणाद्धरे ।
वर्षायुतं महाघोरं पुरा कृतयुगे तदा ॥3-88-6
भवानी तत्र मे देव परिचर्तुं तदाभवत् ।
पित्रा नियुक्ता देवेश उमैषा वरवर्णिनी ॥3-88-7
भीत इन्द्रस्तदा देव मारं मां प्रैषयत्तदा ।
मधुना सह संयुक्ते मारो मामागतस्तदा ॥3-88-8
लक्ष्यं मामकरोत्तत्र बाणस्य प्रेषितस्य ह ।
एषा मां सेवते तत्र दानात्पुष्पादिनां हरे ॥3-88-9
ततः क्रुद्धोऽहमभवं दृष्ट्वा मारं तथाविधम् ।
क्रुद्ध्यतो मम देवेश नेत्रादग्निः पपात ह ॥3-88-10
सोऽयमग्निस्तदा मारं भस्मसात्कृतवान्हरे ।
अचिन्तयं तदा विष्णो शक्रस्यैतच्चिकीर्षितम् ॥3-88-11
ततः प्रभृति देवेश दया तं प्रति वर्तते ।
ब्रह्मणा च नियुक्तोऽस्मि प्रीतस्तत्र जनार्दन ॥3-88-12
नियुक्तः पुत्ररूपेण स ते देव जगत्पते ।
ज्येष्ठस्तव सुतो देव प्रद्युम्नेत्यभिविश्रुतः ॥3-88-13
स्मरं तं विद्धि देवेश नात्र कार्या विचारणा ।
इत्युक्त्वा पुनराहेदं याथात्म्यं दर्शयन्निव ॥3-88-14
मुनीनां श्रोतुकामानां यथात्म्यं तत्र सत्तमः ।
अञ्जलिं संपुटं कृत्वा विष्णुमुद्दिश्य शङ्करः ॥3-88-15
उमया सार्धमीशानो यथात्म्यं वक्तुमैहत ।
हरे कुर्वति तत्रैवमञ्जलिं कुरुसत्तम ॥3-88-16
मुनयो देवगन्धर्वाः सिद्धाश्च सहकिन्नराः ।
अञ्जलिं चक्रिरे विष्णोर्देवदेवेश्वरे हरौ ॥3-88-17

महेश्वर उवाच

यत्तत्कारणमाहुस्तत्साङ्ख्याः प्रकृतिसंज्ञकम् ।
ततो महान्समुत्पन्नः प्रकृतिर्यस्य कारणम् ॥3-88-18
त्रिधा भूतं जगद्योनिं प्रधानं कारणात्मकम् ।
सत्त्वं रजस्तमो विष्णो जगदण्डं जनार्दनः ॥3-88-19
तस्य कारणमाहुस्त्वं sA~NkhyaprakR^itisa~j~nakam |
तद्रूपेण भवान्विष्णो परिणम्याधितिष्ठति ॥3-88-20
तस्मात्तु महतो घोरादहङ्कारो महानभूत् ।
स त्वमादौ जगन्नाथ परिणामस्तथा हि सः ॥3-88-21
अहङ्कारात्प्रभो देव कारणानि महान्ति च ।
तन्मात्राणि तथा पञ्च भूतानि प्रभवन्त्युत ॥3-88-22
तानि त्वामाहुरीशानं भूतानीह जगत्पते ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥3-88-23
चक्षुर्घ्राणं तथा स्पर्शो रसनं श्रोत्रमेव च ।
मनः षष्ठं तथा देव प्रेरकं तत्र तत्र ह ॥3-88-24
कर्मेन्द्रियाणि चान्यानि वागादीनि जनार्दन ।
त्वमेव तानि सर्वानि करोषि नियतात्मवान् ॥3-88-25
स्वेषु स्वेषु जगन्नाथ विषयेषु तथा हरे ।
निवेशयसि देवेश योग्यामिन्द्रियपद्धतिं ॥3-88-26
यदा त्वं रजसा युक्तस्तदा भूतानि सृष्टवान् ।
यदा च सत्त्वयुक्तोऽसि तदा पाता जगत्त्रयम् ॥3-88-27
यदा त्वं तमसाऽऽकृष्टस्तदा संहरसे जगत् ।
त्रिभिरेव गुणैर्युक्तः सृष्टिरक्षाविनाशने ॥3-88-28
वर्तसे त्रिविधां भूतिमादाय निततात्मवान् ।
इन्द्रियाणीन्द्रियार्थेषु नियोजयसि माधव ॥3-88-29
प्राणिनामुपभोगार्थमन्तः स्थित्वा जगद्गुरो ।
तस्मात्सर्वत्र भूतेषु वर्तते सर्वभोगवान् ॥3-88-30
ब्रह्मा त्वं सृष्टिकाले तु स्थितौ विष्णुरसि प्रभो ।
संहारे रुद्रनामासि त्रिधामा त्वमसि प्रभो ॥3-88-31
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
एताः प्रकृतयो देव भिन्नाः सर्वत्र ते हरे ॥3-88-32
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रधारः साहस्री सहस्रात्मा दिवस्पतिः ॥3-88-33
ब्ःऊमिं सर्वामिमां प्राप्य सप्तद्वीपां ससागराम् ।
अणुः सर्वत्रगो भूत्वा अत्यतिष्ठद्दशाङ्गुलम् ॥3-88-34
त्वमेवेदं जगत्सर्वं यद्भूतं यद्भविष्यति ।
त्वत्तो विराट्प्रादुरभूत्सम्राट्चैव जनार्दन ॥3-88-35
तव वक्त्राज्जगन्नाथ ब्राह्मणो लोकरक्षकः ।
प्रादुरासीत्पुराणात्मन्षट्कर्मनिरतः सदा ॥3-88-36
राजन्यस्तु तथा बाह्वोरासीत्संरक्षणे रतः ।
ऊर्वोर्वैश्यस्तथा विश्णोः पादाच्छूद्र उदाहृतः ॥3-88-37
एवं वर्णा जगन्नाथ तव देहाज्जनार्दन ।
मनसस्तव देवेश चन्द्रमाः समपद्यत ॥3-88-38
सुखकृत्सर्वभूतानां शीतांशुरमितप्रभः ।
अक्ष्णोः सूर्यः समुत्पन्नः सर्वप्राणिविलोचनः ॥3-88-39
यस्य भासा जगत्सर्वं भासते भानुमानसौ ।
मुखादिन्द्रश्च अग्निश्च प्राणाद्वायुरजायत ॥3-88-40
नाभेरभूदन्तरिक्षं तव देव जनार्दन ।
द्यौरासीत्तु महाघोरा शिरसस्तव गोपते ॥3-88-41
पद्भ्यां भूमिः समुत्पन्ना दिशः श्रोत्राज्जगत्पते ।
एवं सृष्ट्वा जगत्सर्वं व्याप्य सर्वम् व्यवास्थितः ॥3-88-42
व्याप्य सर्वानिमाँल्लोकान्स्थितः सर्वत्र केशव ।
ततश्च विष्णुनामासि धातोर्व्याप्तेश्च दर्शनात् ॥3-88-43
नारा आपः समाख्यातास्तासामयनमादितः ।
यतस्त्वं भूतभव्येश तन्नारायणशब्दितः ॥3-88-44
हरसि प्राणिनो देव ततो हरिरिति स्मृतः ।
शङ्करोऽसि सदा देव ततः शङ्करतां गतः ॥3-88-45
बृहत्त्वाद्बृंहणत्वाच्च तस्माद्ब्रह्मेति शब्दितः ।
मधुरिन्द्रियनामेति ततो मधुनिषूदनः ॥3-88-46
हृषीकाणीन्द्रियाण्याहुस्तेषामीशो यतो भवान् ।
हृषीकेशस्ततो विष्णो ख्यातो देवेषु केशव ॥3-88-47
क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् ।
आवाम् तवाङ्गसंभूतौ तस्मात्केशवनामवान् ॥3-88-48
मा विद्या च हरे प्रोक्ता तस्या ईशो यतो भवान् ।
तस्मान्माधवनामासि धवः स्वामीति शब्दितः ॥3-88-49
गौरेषा तु यतो वाणी तां च वेद यतो भवान् ।
 गोविन्दस्तु ततो देव मुनिभिः कथ्यते भवान् ॥3-88-50
त्रिरित्येव त्रयो देवाः कीर्तिता मुनिसत्तमैः  |
क्रमते तांस्तथा सर्वास्त्रिविक्रम इति श्रुतः ॥3-88-51
अणुर्वामननामासि यतस्त्वं वामनाख्यया ।
मननान्मुनिरेवासि यमनाद्यतिरुच्यसे ॥3-88-52
तपश्चरसि यस्मात्त्वं तपस्वीति च शब्दितः ।
वसन्ति त्वयि भूतनि भूतावासस्ततो हरे ॥3-88-53
ईशस्त्वं सर्वभूतानामीश्वरोऽसि ततो हरे ।
प्रणवः सर्ववेदानां गायत्री छन्दसां प्रभो ॥3-88-54
अक्षराणामकारस्त्वं स्फोटस्त्वं वर्णसंश्रयः ।
रुद्राणामहमेवासि वसूनां पावको भवान् ॥3-88-55
अश्वत्थो वृक्षजातीनां ब्रह्मा लोकगुरुर्भवान् ।
मेरुस्त्वं पर्वतेन्द्राणां देवर्षीणां च नारदः ॥3-88-56
दानवानां भवान्दैत्यः प्रह्रादो भक्तवत्सलः ।
सर्पाणामेव सर्वेषां भवान्वासुकिसंज्ञितः ॥3-88-57
गुह्यकानां च सर्वेषां भवान्धनद एव च ।
वरुणो यादसां राजा गङ्गा त्रिपथभाग्भवान् ॥3-88-58
आदिस्त्वं सर्वभूतानां मध्यमन्तस्तथा भवान् ।
त्वत्तः समभवद्विश्वं त्वयि सर्वं प्रलीयते ॥3-88-59
अहं त्वं सर्वगो देव त्वमेवाहम् जनार्दन ।
आवयोरन्तरं नास्ति शब्दैरर्थैर्जगत्पते ॥3-88-60
नामानि तव गोविन्द यानि लोके महान्ति च ।
तान्येव मम नामानि नात्र कार्या विचारणा ॥3-88-61
त्वदुपासा जगन्नाथ सैवास्तु मम गोपते ।
यश्च त्वां द्वेष्टि देवेश स मां द्वेष्टि न संशयः ॥3-88-62
त्वद्विस्तारो यतो देव अहं भूतपतिस्ततः ।
न तदस्ति विना देव यत्ते विरहितं हरे ॥3-88-63
यदासीद्वर्तते यच्च यच्च भावि जगत्पते ।
सर्वं त्वमेव देवेश विना किंचित्त्वया न हि ॥3-88-64
स्तुवन्ति देवाः सततं भवन्तं स्वैर्गुणैः प्रभो ।
ऋक्च त्वं यजुरेवासि सामासि सततं प्रभो ॥3-88-65
किमुच्यते मया देव सर्वं त्वं भूतभावन ।
नमः सर्वात्मना देव विष्णो माधव केशव ॥3-88-66
नमस्करोमि सर्वात्मन्नमस्तेऽस्तु सदा हरे ।
नमः पुष्करनाभाय वन्दे त्वामहमीश्वर ॥3-88-67

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां
शिवकृतविष्णुस्तुतौ अष्टाशीतितमोऽध्यायः