##Harivamsha Maha Puranam - Part 3 - Bhavishya Parva
Chapter 105 Hamsa  and  Dimbhaka  Obtain  Boons
i-translated by G. Schaufelberger schaufel @ wanadoo.fr
January 16 2009##
Proof-read by  K S Rmachandran, ramachandran_ksr @ yahoo.ca.
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------

अथ पञ्चाधिकशततमोऽध्यायः
हंसडिम्भकयोर्वरलाभः


वैशम्पायन उवाच

हंसश्च डिम्भकश्चैवं तपश्चर्तुं महामती ।
मनश्चक्रतुरात्मांशौ शङ्करस्य नृपोत्तम ॥3-105-1
गत्वा तु हिमवत्पार्श्वं तपश्चक्रतुरञ्जसा ।
उद्धिश्य शङ्करं शर्वं नीलग्रीवमुमापतिम् ॥3-105-2
वीर्यास्त्रे चैव नौ स्यातामित्याधाय तु मानसे ।
एकाग्रौ प्रयतौ भूत्वा वाय्वम्बुप्राशिनौ नृप ॥3-105-3
नमस्ते देवदेवेति शङ्करेति दिवानिशम् ।
हर शर्व शिवानन्द नीलग्रीव उमापते ॥3-105-4
वृषध्वज विरूपाक्ष हर्यक्ष जगतां पते ।
भक्तप्रिय गिरीशेश वासुदेव शिवाच्युत ॥3-105-5
सद्योजात महादेव देवदेव गुहाशय ।
भूतभावन देवेश प्रणवात्मन्सदाशिव ॥3-105-6
इत्यादिनामभिर्नित्यं स्तुवन्तौ शङ्करं भवम् ।
हृदि कृत्वा विरूपाक्षं तपस्तेपतुरञ्जसा ॥3-105-7
निर्ममौ निरहङ्कारौ मौनव्रतसमास्थितौ ।
वर्षाणीह तदा राजन्पञ्च चक्रतुरोजसा ॥3-105-8
ततः प्रीतोऽभवच्छर्वस्ताभ्यां संयमनेन च ।
स ददौ दर्शनं नैजं व्याघ्रचर्मधरो हरः ॥3-105-9
त्रियक्षः शङ्करः शर्वः शूलपाणिरुमापतिः ।
अग्रतः संस्थितं शर्वं चन्द्रार्धकृतशेखरम् ।
तौ दृष्ट्वा प्रीतमनसौ नमस्चक्रतुरञ्जसा ॥3-105-10

श्रीभगवानुवाच

वरं वरय भद्रं वां यथेच्छा वां तथास्तु वै ।
तावूचतुस्तदा राजन्प्रीतस्त्वं भगवन्यदि ॥3-105-11
देवासुरचमूमुख्यैर्यक्षगन्धर्वदानवैः ।
आवामजय्यौ सर्वात्मन्नेष नौ प्रथमो वरः ॥3-105-12
द्वितीयो नौ विरूपाक्ष रौद्रास्त्राणांच सङ्ग्रहः ।
माहेश्वरं तथा रौद्रमस्त्रं ब्रह्मशिरो महत् ॥3-105-13
अभेध्यं कवचं दिव्यमच्छेद्यं चापि कार्मुकम् ।
परशुं च तथा शर्व सदा रक्षार्हमेव च ॥3-105-14
सहायौ द्वौ महादेव भूतौ युद्धे हि गच्छताम् ।
एवमस्त्विति देवेश आह भृङ्गिरिटी हरः ॥3-105-15
कुण्डोदरं विरूपाक्षं सर्वप्राणिहिते रतम् ।
युवामथ च भूतेशौ सहायौ सततं रणे ॥3-105-16
सङ्ग्रामं गच्छतां घोरमेतयोर्बलशालिनोः । 
इत्युक्त्वा भगवाञ्छर्वस्तत्रैवान्तरधीयत ॥3-105-17
ततस्तौ वीर्यसंपन्नौ हंसो डिम्भक एव च ।
कृतास्त्रौ शस्त्रसंपन्नौ चापिनौ वीर्यवत्तरौ ॥3-105-18
आमुक्तकवचौ वीरावजय्यौ देवदानवैः ।
अत्यन्तभक्तौ देवेशे शङ्करे नीललोहिते ॥3-105-19
नित्योत्सवकरौ देवे भस्मोद्धूलनशोभिनौ ।
कृतत्रिपुण्ड्रको नित्यं जटायुक्तशिरोधरौ ॥3-105-20
रुद्राक्षार्पितसर्वाङ्गौ व्याघ्रचर्माम्बरावृतौ ।
नमः शिवाय शान्ताय महादेवाय धीमते ॥3-105-21
इत्यदिभिर्महादेवं स्तुवन्तौ नामभिः शिवम् ।
साक्षादिव महादेवौ रेजतुर्जलधारिणौ ॥3-105-22
ततः स्वभवनं गत्वा पितुः पादावगृह्यताम् ।
पितुश्च सख्युर्बलिनौ मातुश्च चरणौ तदा ॥3-105-23
जनार्दनोऽपि धर्मात्मा कालेन महता नृप ।
विद्यापारं महाबुद्धिर्युक्तेनासावुपेयिवान् ॥3-105-24
स च विष्णुं ह्रिषीकेशं पीतकौशेयवाससम् ।
ब्रह्मतत्त्वपरो नित्यमुपास्ते विजितेन्द्रियः ॥3-105-25
हंसश्च डिम्भकश्चैव कृतदारौ बभूवतुः ।
जनर्दनोऽपि धर्मात्मा कृतदारो बभूव ह ॥3-105-26
सर्वे ते यज्ञनिरताः पञ्चयज्ञपरास्तथा ।
स्वदारनिरताः सर्वे गुरुशुश्रुषणे रताः ।
धर्म एव परं श्रेय इति ते मेनिरे नृप ॥3-105-27

इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि 
हंसडिम्भकोपाख्याने पञ्चाधिकशततमोऽध्यायः