##Harivamsha Mahapuranam - Part 1  -  Harivamsha parva
Chapter 37   Babhruvamshavarnanam 
Itranslated and proofread by K S Ramachandran
ramachandran_ksr@yahoo.ca,  June  28,  2007
Note: Verse 3  bahyaka and upabahyaka are daughters of srinjaya and
therefore should be known together as srinjayyau, not sanjayyau: as found in
Chitrashala edn. 
##

Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
---------------------------------------------------------------------

सप्तत्रिंशोऽध्यायः
बभ्रुवंशवर्णनम्

वैशम्पायन उवाच

सत्त्वतात्सत्त्वसंपन्नान्कौशल्या सुषुवे सुतान् ।
भजिनं भजमानं च दिव्यं देवावृधं नृपम् ॥ 1-37-1
अन्धकं च महाबाहुं वृष्णिं च यदुनन्दनम् ।
तेषां विसर्गाश्चत्वारो विस्तरेणेह ताञ्छृणु ॥ 1-37-2
भजमानस्य सृञ्जय्यौ बाह्यकाथोपबाह्यका ।
आस्तां भार्ये तयोस्तस्माज्जज्ञिरे बहवः सुताः ॥ 1-37-3
कृमिश्च क्रमणश्चैव धृष्टः शूरः पुरंजयः ।
एते बाह्यकसृञ्जय्यां भजमानाद्विजज्ञिरे ॥ 1-37-4
अयुताजित्सहस्राजिच्छताजिच्चाथ दाशकः ।
उपबाह्यकसृञ्जय्यां भजमानाद्विजज्ञिरे ॥ 1-37-5
यज्वा देववृधो राजा चचार विपुलं तपः ।
पुत्रः सर्वगुणोपेतो मम स्यादिति निश्चितः ॥ 1-37-6
संयुज्यात्मनमेवं तु पर्णशाया जलं स्पृशन् ।
सदोपस्पृशतस्तस्य चकार प्रियमापगा ॥ 1-37-7
चिन्तयाभिपरीता सा जगामैकाभिनिश्चयम् ।
कल्याणत्वान्नरपतेस्तस्य सा निम्नगोत्तमा ॥ 1-37-8
नाध्यगच्छत तां नारीं यस्यामेवंविधः सुतः ।
जायेत्तस्मात्स्वयं हन्त भवाम्यस्य सहव्रता ॥ 1-37-9
अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः ।
वरयामास नृपतिं तामियेष च स प्रभुः ॥ 1-37-10
तस्यामाधत्त गर्भं च तेजस्विनमुदारधीः ।
अथ सा दशमे मासि सुषुवे सरितां वरा ॥ 1-37-11
पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधान्नृपात् ।
अत्र वंशे पुराणज्ञा गायन्तीति परिश्रुतम् ॥ 1-37-12
गुणान्देवावृधस्याथ कीर्तयन्तो महात्मनः ।
यथैवाग्रे समं दूरात्पश्याम च तथान्तिके ॥ 1-37-13
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः ।
षष्टिश्च षट्च पुरुषाः सहस्राणि च सप्त च ॥ 1-37-14
एतेऽमृतत्वं संप्राप्ता बभ्रुर्देवावृधावपि ।
यज्वा दानपतिर्विद्वान्ब्रह्मण्यः सुधृढायुधः ॥ 1-37-15
कीर्तिमांश्च महातेजाः सात्त्वतानां महावरः ।
तस्यान्ववायः सुमहान्भोजा ये मार्तिकावताः ॥ 1-37-16
अन्धकात्काश्यदुहिता चतुरोऽलभदात्मजान् । 
कुकुरं भजमानं च शमिं कम्बलबर्हिषम् ॥ 1-37-17
कुकुरस्य सुतो धृष्णुर्धृष्णोस्तु तनयस्तथा ।
कपोतरोमा तस्याथ तैत्तिरिस्तनयोऽभवत् ॥ 1-37-18
जज्ञे पुनर्वसुस्तस्मादभिजित्तु पुनर्वसोः ।
तस्य वै पुत्रमिथुनं  बभूवाभिजितः किल ॥ 1-37-19
आहुकश्चाहुकी चैव ख्यातौ ख्यातिमतां वरौ ।
इमां चोदाहरन्त्यत्र गाथां प्रति तमाहुकम् ॥ 1-37-20
श्वेतेन परिवारेण किशोरप्रतिमो महान् ।
अशीतिचर्मणा युक्तः स नृपः प्रथमं व्रजेत् ॥ 1-37-21
नापुत्रवान्नाशतदो नासहस्रशतायुषः ।
नाशुद्धकर्मा नायज्वा यो भोजमभितो व्रजेत् ॥ 1-37-22
पूर्वस्यां दिशि नागानां भोजस्येत्यनुमोदनम् ।
सोपासङ्गानुकर्षाणां ध्वजिनां सवरूथिनाम् ॥ 1-37-23
रथानां मेघघोषाणां सहस्राणि दशैव तु ।
रूप्यकाञ्चनकक्षाणां सहस्राणि दशापि च ॥ 1-37-24
तावन्त्येव सहस्राणि उत्तरस्यां तथा दिशि ।
A भूमिपालान्भोजान्स्वानुत्तिष्ठन्किङ्किणीकिणः ॥ 1-37-25 
आहुकीं चाप्यवन्तिभ्यः स्वसारं ददुरन्धकाः ।
आहुकस्य तु काश्यायां द्वौ पुत्रौ संबभूवतुः ॥ 1-37-26
देवकश्चोग्रसेनश्च देवपुत्रसमावुभौ ।
देवकस्याभवन्पुत्राश्चत्वारस्त्रिदशोपमाः ॥ 1-37-27
देववानुपदेवश्च सुदेवो देवरक्षितः ।
कुमार्यः सप्त चास्यासन्वसुदेवाय ता ददौ ॥ 1-37-28
देवकी शन्तिदेवा च सुदेवा देवरक्षिता ।
वृकदेव्युपदेवी च सुनासी चैव सप्तमी  ॥ 1-37-29
नवोग्रसेनस्य सुताअस्तेषां कंसस्तु पूर्वजः ।
न्यग्रोधश्च सुनामा च कङ्कः शङ्कुः सुभूमिपः ॥ 1-37-30
राष्ट्रपालोऽथ सुतनुरनाधृष्टिश्च पुष्टिमान् ।
तेषां स्वसारः पञ्चाऽऽसन्कंसा कंसवती तथा ॥ 1-37-31
सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना ।
उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः ॥ 1-37-32
कुकुराणामिमं वंशं धारयन्नमितौजसाम् ।
आत्मनो विपुलं वंशं प्रजावानाप्नुयान्नरः ॥ 1-37-33

इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि
सप्तत्रिंशोऽध्यायः