##Harivamsha Mahapuranam - Part 1 - Harivamsha Parva
 Chapter 38
 Itranslated and proofread by K S Ramachandran
 ramachandran_ksr @ yahoo.ca ,  15 August, 2007 ##
 
Further proof-read by Gilles Schaufelberger, schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath, harindranath_a @ yahoo.com
---------------------------------------------------------------------
   
   वैशम्पायन उवाच 

   भजमानस्य पुत्रोऽथ रथमुख्यो विदूरथः ।
   राजाधिदेवः शूरस्तु विदूरथसुतोऽभवत् ॥ 1-38-1
   राजाधिदेवस्य सुता जज्ञिरे वीर्यवत्तराः ।
   दत्तातिदत्तबलिनौ शोणाश्वः श्वेतवाहनः ॥ 1-38-2
   शमी च दण्डशर्मा च दण्डशत्रुश्च शत्रुजित् ।
   श्रवणा च श्रविष्ठा च स्वसारौ संबभूवतुः ॥ 1-38-3
   शमीपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः ।
   स्वयंभोजः स्वयंभोजाद्धृदीकः संबभूव ह ॥ 1-38-4
   तस्य पुत्रा बभूवुर्हि सर्वे भीमपराक्रमाः ।
   कृतवर्माग्रजस्तेषां शतधन्वाथ मध्यमः ॥ 1-38-5
   देवर्षेर्वचनात्तस्य भिषग्वैतरणश्च यः ।
   सुदान्तश्च विदान्तश्च कामदा कामदन्तिका ॥ 1-38-6
   देववांश्चाभवत्पुत्रो विद्वान्कम्बलबर्हिषः ।
   असमौजास्तथा वीरो नासमौजाश्च तावुभौ ॥ 1-38-7
   अजातपुत्राय सुतान्प्रददावसमौजसे ।
   सुदंष्ट्रं चारुरूपं च कृष्णमित्यन्धकास्त्रयः ॥ 1-38-8
   एते चान्ये च बहवो अन्धकाः कथितास्तव ।
   अन्धकानामिमं वंशे धारयेद्यस्तु नित्यशः ॥ 1-38-9
   आत्मनो विपुलं वंशं लभते नात्र संशयः ।
   गान्धारी चैव माद्री च क्रोष्टभार्ये बभूवतुः ॥ 1-38-10
   गान्धारी जनयामास अनमित्रं महाबलम् ।
   माद्री युधाजितं पुत्रं ततो वै देवमीडुषम् ॥ 1-38-11
   अनमित्रममित्राणां जेतारमपराजितम् ।
   अनमित्रसुतौ  निघ्नो निघ्नतो द्वौ बभूवतुः ॥ 1-38-12
   प्रसेनश्चाथ सत्राजिच्छत्रुसेनाजितावुभौ ।
   प्रसेनो द्वारवत्यां तु निवसन्त्यां महामणिम् ॥ 1-38-13
   दिव्यं स्यमन्तकं नाम समुद्रादुपलब्धवान् ।
   तस्य सत्राजितः सूर्यः सखा प्राणसमोऽभवत् ॥ 1-38-14
   स कदाचिन्निशापाये रथेन रथिनां वरः ।
   अब्धिकूलमुपस्प्रष्टुंउपस्थातुं ययौ रविम् ॥ 1-38-15
   तस्योपतिष्ठतः सूर्यं विवस्वानग्रतः स्थितः ।
   अस्पष्टमूर्तिर्भगवांस्तेजोमण्डलवान्प्रभुः ॥ 1-38-16
   अथ राजा विवस्वन्तमुवाच स्थितमग्रतः ।
   यथैवं व्योम्नि पश्यामि  सदा त्वां ज्योतिषांपते ॥ 1-38-17
   तेजोमण्डलिनं देवं तथैव पुरतः स्थितम् ।
   को विशेषोऽस्ति मे त्वत्तः सख्येनोपगतस्य वै ॥ 1-38-18
   एतच्छ्रुत्वा तु भगवान्मणिरत्नं स्यमन्तकम् ।
   स्वकण्ठादवमुच्यैव एकान्ते न्यस्तवान्विभुः ।
   ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा ॥ 1-38-19
   प्रीतिमानथ तं दृष्ट्वा मुहूर्तं कृतवान्कथाम् ॥ 1-38-20
   तमपि प्रस्थितं भूयो विवस्वन्तं स सत्रजित् ।
   लोकानुद्भासयस्येतान्येन त्वं सततं प्रभो ।
   तदेतन्मणिरत्नं मे भगवन्दातुमर्हसि ॥ 1-38-21
   ततः स्यमन्तकमणिं दत्तवांस्तस्य भास्करः ।
   स तमाबध्य नगरीं प्रविवेश महीपतिः ॥ 1-38-22
   तं जनाः पर्यधावन्त सूर्योऽयं गच्छतीति ह ।
   पुरीं विस्मापयित्वा च राजा त्वन्तःपुरं ययौ ॥ 1-38-23
   तत्प्रसेनजितं दिव्यं मणिरत्नं स्यमन्तकम् ।
   ददौ भ्रात्रे नरपतिः प्रेम्णा  सत्राजिदुत्तमम् ॥ 1-38-24
   स मणिः स्यन्दते रुक्मं वृष्ण्यन्धकनिवेशने ।
   कालवर्षी च पर्जन्यो  न च व्याधिभयं ह्यभूत् ॥ 1-38-25
   लिप्सां चक्रे प्रसेनात्तु मणिरत्ने स्यमन्तके ।
   गोविन्दो न च तल्लेभे शक्तोऽपि न जहार सः ॥ 1-38-26 
   कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः ।
   स्यमन्तककृते सिंहाद्वधं प्राप वनेचरात् ॥ 1-38-27
   अथ सिंहं प्रधावन्तमृक्षराजो महाबलः ।
   निहत्य मणिरत्नं तदादाय बिलमाविशत् ॥ 1-38-28
   ततो वृष्ण्यन्धकाः कृष्णं प्रसेनवधकारणात् ।
   प्रार्थनां तां मणेर्बुद्ध्वा सर्व एव शशङ्किरे ॥ 1-38- 29
   स शङ्क्यमानो धर्मात्मा नकारी तस्य कर्मणः ।
   आहरिष्ये मणिमिति प्रतिज्ञाय वनं ययौ ॥ 1-38-30
   यत्र प्रसेनो मृगयामाचरत्तत्र चाप्यथ ।
   प्रसेनस्य पदं गृह्य पुरुषैराप्तकारिभिः ॥ 1-38-31
   ऋक्षवन्तं गिरिवरं विन्ध्यं च गिरिमुत्तमम्।
   आन्वेषयन्परिश्रान्तः स ददर्श महामनाः ॥ 1-38-32
   साश्वं हतं प्रसेनं वै नाविन्दच्चेच्छितं    मणिम्।
   अथ सिंहः प्रसेनस्य  शरीरस्याविदूरतः ॥ 1-38-33
   ऋक्षेण निहतो दृष्टः पादैरृक्षश्च सूचितः ।
   पादैरन्वेषयामास गुहामृक्षस्य माधवः ॥ 1-38-34
   महत्यृक्षबिले वाणीं शुश्राव प्रमदेरिताम् ।
   धात्र्या कुमारमादाय सुतं जाम्बवतो नृप ।
   क्रीडापयन्त्या मणिना मा रोदीरित्यथेरिताम् ॥ 1-38-35
   
   धात्र्युवाच
   
   सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः ।
   सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ॥ 1-38-36
   सुव्यक्तीकृतशब्दस्तु तूष्णीं बिलमथाविशत् ।
   प्राविश्य चापि भगवांस्तमृक्षबिलमञ्जसा ॥ 1- 38-37
   स्थापयित्वा बिलद्वारि यदूँल्लाङ्गलिना सह ।
   शार्ङ्गधन्वा बिलस्थं तु जाम्बवन्तं ददर्श ह ॥ 1-38-38
   युयुधे वासुदेवस्तु बिले JAmbavatA सह ।
   बाहुभ्यामेव गोविन्दो दिवसानेकविम्शतिं ॥ 1-38-39
   प्रविष्ते तु बिलं कृष्णे बलदेवपुरःसराः ।
   पुरीं द्वारवतीमेत्य हतं कृष्णं न्यवेदयन् ॥ 1-38-40
   वासुदेवस्तु निर्जित्य जांबवन्तं महाबलम् ।
   भेजे जांबवतीं कन्यामृक्षराजस्य संमताम् ।
   मणिं स्यमन्तकं चैव जग्राहात्मविशुद्धये॥ 1-38-41
   अनुनीयर्क्षराजानं  निर्ययौ च तदा बिलात् ।
   द्वारकामगमत्कृष्णः श्रिया परमया युतः ॥ 1-38-42
   एवं स मणिमाहृत्य विशोद्ध्यात्मनमच्युतः ।
   ददौ सत्राजिते तं वै सर्वसात्त्वतसंसदि ॥ 1-38-43
   एवं मिथ्याभिशप्तेन कॄष्णेनामित्रघातिना ।
   आत्मा विशोधितः पापाद्विनिर्जित्य स्यमन्तकम् ॥ 1-38-44
   सत्राजितो दश त्वासन्भार्यास्तासां शतं सुताः ।
   ख्यातिमन्तस्त्रयस्तेषां भङ्गकारस्तु पूर्वजः ॥ 1-38-45
   वीरो वातपतिश्चैव उपस्वावांश्च ते त्रयः ।
   कुमार्यश्चापि तिस्रो वै दिक्षु ख्याता नराधिप ॥ 1-38-46
   सत्यभामोत्तमा स्त्रीणां व्रतिनी च दृढव्रता ।
   तथा प्रस्वापिनी चैव भार्यां कृष्णाय तां ददौ ॥ 1-38-47
   समाक्षो भङ्गकारिस्तु नारेयश्च नरोत्तमौ ।
   जज्ञाते गुणसंपन्नौ विश्रुतौ रूपसंपदा ॥ 1-38-48
   माद्रीपुत्रस्य जज्ञेऽथ पृश्निः पुत्रो युधाजितः ।
   जज्ञाते तनयौ पृश्नेः श्वफल्कश्चित्रकस्तथा ॥ 1-38-49
   श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत ।
   गांदिनीं नाम तस्याश्च सदा गाः प्रददौ पिता ॥ 1-38-50
   तस्यां जज्ञे महाबाहुः श्रुतवानिति विश्रुतः ।
   अक्रूरोऽथ महाभागो यज्वा विपुलदक्षिणः ॥ 1-38-51
   उपासङ्गस्तथा मङ्गुर्मृदुरश्चारिमेजयः ।
   गिरिक्षिपस्तथोपेक्षः शत्रुहा चारिमर्दनः ॥ 1-38-52
   धर्मबृद्यतिधर्मा च गृध्रभोजोऽन्धकस्तथा ।
   सुबाहुः प्रतिबाहुश्च सुन्दरी च वराङ्गना ॥ 1-38-53j
   विश्रुता सांबमहिषी कन्या चास्य वसुन्धरा ।
   रूपयौवनसंपन्ना सर्वसत्त्वमनोहरा ॥ 1-38-54
   अक्रूरेणोग्रसेन्यां तु सुतौ द्वौ कुरुनन्दन।
   सुदेवश्चोपदेवश्च जज्ञाते देववर्चसौ ॥ 1-38-55
   चित्रकस्याभवन्पुत्राः पृथुर्विपृथुरेव च। 
   अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ ॥ 1-38-56
   अरिष्टनेमेरश्वश्च सुधर्मा धर्मभृत्तथा। 
   सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ ॥ 1-38-57
   इमां मिथ्याभिशस्तिं यः कृष्णस्य समुदाहृताम् ।
   वेद मिथ्याभिशापास्तं न  स्पृशन्ति कदाचन ॥ 1-38- 58
   
   इति श्रीमहाभारते खिलेषु हरिवंशे
हरिवंशपर्वण्यष्टत्रिंशोऽध्यायः