Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

sheShadharmaprakaraNam 27 and 28

शेषधर्माः

वैशंपायन   उवाच  

इति संप्रणताः पार्था धर्मे कृष्णे जनार्दने     |
श्रोतुकामाश्च ते सर्वे ब्राह्मणा ब्रह्मवित्तमाः  ॥   27-1
वासुदेवं चिरं ध्यात्वा धर्मपुत्रः प्रतापवान्  |
नत्वा पप्रच्छ धर्मात्मा धर्मं सुरनदीसुतम्  ॥  27-2

युधिष्ठिर उवाच  

कर्मणा येन मनुजा नरकं यान्ति दुःखिताः  |
केषां सङ्गेन वा तात लभते स्वर्गसंपदम्  ॥  27-3
ऋणीनां च प्रदातॄणां  ऋणस्थस्य  गतिस्तु का  |
तत्सर्वं वद तत्त्वेन देवव्रत महामते  ॥  27-4

भीष्म उवाच  

शृणु राजन्पुरा वृत्तमाश्चर्यम् पुण्यवर्धनम्  |
भद्रकस्य तु संवादं गोवृषस्य महात्मनः  ॥  27-4
काश्मीरे पुण्यदेशे तु सर्वसंपत्समायुते  |
ब्राह्मणो भद्रको नाम सर्वाचारविवर्जितः  ॥  27-5
कृषिको दुःखभाङ् मूर्खो सदा वेदविरोधकृत्  |
पितृमातृकुलैस्त्यक्तः शूद्रभोजी तु कामुकः  |
राजदण्डभयात्भीतो देशान्तरमुपागमत्  ॥  27-6
तस्मिन्देशे चिरं कालं स्थित्वा राजेन्द्र दुर्मतिः  |
नीलवर्णमनड्वाहं महिषं समचोरयत्  |
तौ वञ्चयित्या  तद्रात्रौ स्वदेशं प्राप्तवान्पुनः  ॥  27-7

वैशंपायन उवाच  

पितामहस्य वचनं श्रुत्वा विस्मयकारकम्  |
धर्मसूनुर्महाप्राज्ञ इदं वचनमब्रवीत्  ॥  27-8

युधिष्ठिर उवाच  

किं कर्म कृतवांस्तात स्वदेशे ब्राह्मणाधमः  |
कया वृत्त्या प्रवृत्तोऽभूद्बान्धवेभ्यः किमब्रवीत्  ॥  27-9
तत्सर्वं वद तत्त्वेन देवव्रत महामते  |
कृष्णो यदा मे कृपया ह्यवोचदखिलेश्वरः  ॥  27-10

bhIShMa uvAcha  

भद्रके ह्यागते तस्मिन्बान्धवाः परिशङ्किताः  |
ऊचुः परमधर्मज्ञाः पुरस्तस्यातिकोपिताः  ॥   27-11
किमर्थमागतो भद्र पापरूप भयंकर  |
गच्छ गच्छ पुनस्तूर्णं बन्धूनामहितंकर  ॥  27-12
परुषं स्वजनस्येदं निशम्य वचनं तदा  |
भद्रकः प्राह तान्सर्वान्वञ्चयन्धर्मनन्दन  ॥ 27-13
भो भो बन्धुजनाः सर्वे शृणुध्वं वचनं मम  |
यदा भवद्भिर्निरसतस्तदा गङ्गामुपागमम्  ॥  27-14
तत्रत्या ब्राह्मणाः सर्वे मत्कर्मपरितोषिताः  |
युग्मावेतौ महाभागा मम सर्वे दुदुश्च ते  ॥  27-15
तच्छ्रुत्वा बान्धवाः सर्वे वचनं चेदमब्रुवन्  |
सुखी  भव महाभागा गार्हस्त्यं वै सदा कुरु  |
गार्हस्त्येन तु धर्मेण महच्छ्रेयो भवेद्ध्रुवम्  ॥  27-16
तानेवं वञ्चयित्वा स भद्रकः  पापनिश्चयः  |
युगंधरौ तु तौ कृत्वा ययौ कृषिभुवं प्रति  ॥  27-17  
किमिदं बन्धुभीः पृष्टो गूढरूपोऽतिपापकृत्  |
प्रारंभं करवाणीति बान्धवेभ्यस्तदाब्रवीत्  |
संभ्रमं कृतवान्राजन्भद्रकः पापनिश्चयः  ॥  27-18
ततो हलं समादाय दीर्घकूबरमद्भुतम्  |
उपानहौ चर्मरज्जुं वेणुदण्डसमन्वितम्  ॥  27-19
स्कन्धे राजन्वहन्सीरं कम्बलेनावगुण्ठितः  |
पूर्वपश्चिमलाङ्गूलः कौपीनपरिशोभितः  |
ययौ कृषिभुवं राजन्भद्रकः पापनिश्चयः  ॥  27-20
गच्छ गच्छेति पापात्मन्पास्यामि रुधिरं तव  |
इति जल्पन्स मूर्खो वै तृष्णया परिपीडितः  |
भद्रकः पापकृत्क्रूरो द्रुतं भूमिं चकर्ष सः  ॥  27-21
मध्याह्नसमये श्रान्तं महिषं समपीडयत्  |
गाढदुःखं विशेषेण भानुरश्मिप्रपिडितम्  ॥  27-22
आश्वास्य वेदनां स्वेन रसनालम्बिताननः  |
अपतत्सहसा भूमौ  मृतवद्घोरदर्शनः ॥  27-23
तं विलोक्य तृषायुक्तं विह्वलं भुवि चेष्टितम्  |
दण्डैरघट्टयन्मूर्खो रज्जुभिः काष्ठमृत्तिकैः  |
अश्मभिश्च तथा शाखैः पादाभ्यां च तथाहनत्  ॥  27-24 
ताडयित्वाः बहुविधं मुष्टिना च विशेषतः  |
चिन्तयामास राजेन्द्र मुहुर्निःश्वस्य दुःखितः  |
सिषेवे धरणीं मूढः क्षुधा च परिपीडितः  ॥  27-25
ततः परं समुथाय कोपात्संरक्तलोचनः  |
अब्रवीत् परुषं वाक्यमनद्वाहं सुदुःखितम्  ॥  27-26
काळमेघ महावीर्य गच्छ त्वं स्वयमेव हि  |
महिषोऽयं जडः पापी त्वत्समो न विचक्षणः  ॥  27-27
प्रज्ञाहीनस्य तद्वाक्यं युक्तिहीनं भयंकरम्  |
आकर्ण्य परितो वीक्ष्य गोपतिर्वाक्यमब्रवीत्  |
भो भो ब्राह्मणदायाद वृथा पापं करोषि हि  |
अनित्येन शरीरेण  नित्यत्वमवगच्छसि  ॥  27-28
अणुमात्रं त्वया मूढ  न kr^itaM धर्मसंचयम्  |
कृतं पापं विशेषेण घोरजन्मान्तरप्रदम्  ॥  27-29
लोके पातकिनः सन्ति त्वत्समो नैव pApakr^it  |
त्वया कृतेन पापेन त्वद्वंश्या निरयं गताः  ॥  27-30
तानुद्धरस्व धर्मेण तपसा च दिवं व्रज  |
धर्म एव मनुष्याणां स्वर्गमोक्षप्रदायकः  ॥  27-31

bhIShMa uvAcha  

अत्याश्चर्यतमं वाक्यं श्रुत्वासौ भीतिसंयुतः  |
रोमाञ्चिततनुर्भूत्वा भद्रको वाक्यमब्रवीत्  ॥  27-32

भद्रक उवाच 

पापोहं पापकर्माहं पापात्मा पापनिश्चयः  |
त्राहि मां कृपया देव सर्वधर्मविवर्जितम्  ॥  27-33
इत्युक्त्वाः सहसा राजन्दण्डवत्प्रणिपत्य तम्  |
क्षमस्वेति वदन्भूयो भद्रको वाक्यमब्रवीत्  ॥  27-34
भो स्वामिन्सर्वधर्मज्ञ धर्मरूपं वदस्व मे  |
तीर्थज्ञाः परिरक्षन्ति मूढबुद्धिं सकल्मषम्  ॥  27-35

भिष्म उवाच  

अतिदीनतरं वाक्यं श्रुत्वा भद्रस्य धर्मज  |
मेघगम्भीरया वाचा  गोपतिर्वाक्यमब्रवीत्  ॥  27-36

गौरुवाच  

धर्माधर्मं प्रवक्ष्यामि शृणु नान्यमना प्रभो  |
यस्य स्मरणमात्रेण  पपान्मुक्तिर्भविष्यति  ॥  27-37
सर्वेशामेव दानानामन्नदानं  विशिष्यते  |
तस्मादन्नप्रदो नित्यं सायूज्यं लभते हरेः  ॥  27-38
गोभूतिलहिरण्यानि गावः पृथ्वी सरस्वती  |
कन्याकनकदानानि  नृणां स्वर्गप्रदानि वै  ॥  27-39
साळग्रामं तथा लिङ्गं क्षेत्रं कृष्णाजिनं महत्  |
यो दद्याद्ब्राह्मणेभ्यस्तु  स विष्णो पदमश्नुते  ॥  27-40

भद्रक उवाच  

दानप्रदाने योग्योऽहं नैवात्र खलु निर्धनः  |
विना दानेन यत्पुण्यमस्ति चेत्तद्वदस्व मे  ॥  27-41

गोपतिरुवाच  

प्राप्तकाले समुथाय विष्णुं सर्वात्मकं प्रभुम् ।
कीर्तयेद्यः प्रसन्नात्मा स विष्णोः पदमश्नुते  ॥  27-42
स्नाने जपे तथा होमे भोजने च विशेषतः  |
पूजायां देवदेवस्य मौनी स्वर्गपदं व्रजेत्  ॥  27-43
तीर्थेऽतिथौ तथा विष्णौ मातापित्रोर्यतौ गुरौ  |
भक्तिं कुर्याद्प्रयत्नेन स गच्छेद्ब्रह्मणः पदम्  ॥  27-44
विष्णोश्च पूजने भक्तिः पुराणश्रवणे श्रुतौ  |
धर्मशास्त्रे तथा ज्ञाने यस्य  नित्यं स मुक्तिभाक्  ॥  27-45
द्रव्येण कर्मणा वाचा दानाद्विप्रहिते रतः  |
स याति ब्रह्मभवनं पुनरावृत्तिवर्जितम्  ॥  27-46
यः समः सर्वभूतेषु तथा शत्रुसुहृत्सु च  |
सर्वत्र हितकारी यः स विन्देद्वै सुरालयम्  ॥  27-47
परदारपरद्रव्यपरनिन्दापराङ्मुखाः  |
सत्यवादरता ये च ते सर्वे त्रिदिवौकसः  ॥  27-48

भिष्म उवाच  

इत्यद्भुततमं वाक्यं श्रुत्वा भद्रः कुरूत्तम  |
पुनरेव शुभं वाक्यं नमस्कृत्येदमब्रवीत्  ॥  27-49

भद्रक उवाच  

भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद  |
पापस्य करणम्ं ब्रूहि यस्माच्च नरकं व्रजेत्  ॥  27-50

अनड्वानुवाच  

निर्दयः सर्वभूतेषु तथा निष्ठुरवाचकः  |
स पापी नरकी ज्ञेयो योऽधर्मे वर्तते चिरं    ॥  27-51
स्नानहीन सदा पापी  तथा पितृविदूषकः  |
गुरुदेवान्द्विजान्बन्धूनग्निं मित्रं गवां कुलम्  ॥  27-52
पुराणधर्मशास्त्राणि निन्दको नरकं व्रजेत्  ॥  27-53
स्नाने जपे तथा होमे भोजने देवसम्निधौ  |
बहुभाषी  नरो यस्तु दारुणं नरकं व्रजेत्  ॥  27-54
परदारपरद्रव्यपरक्षेत्रापहारकाः  |
परनिन्दापरा मूर्खास्ते वै निरयगामिनः  ॥  27-55
ब्राह्मणेभ्यः प्रतिश्रुत्य  दास्यामीति धनादिकम्  |
पश्चान्नास्तीति यो ब्रूयात्तमाहुर्ब्रह्मघातकम्  ॥  27-56
नास्ति नास्तीति यो ब्रूयादतिथौ गृहमागते  |
तस्य जिह्वां समुद्धृत्य घोरास्तु यमकिंकराः  |
दहन्ति युगपर्यन्तं कुम्बीपाकेऽतिदारुणे  ॥  27-57
पानीयमन्नदानं च तथ ताम्बूलभोजने  |
तृणकाष्ठाग्निशाखानां ह्यदाता नरकं व्रजेत्  ॥  27-58
सर्वेषामेव पापानां  पापमेकं महत्तरम्  |
लाङ्गलाकर्षणम् पार्थ महापापम् प्रकीर्तितम्  |
यः सदा कर्षते मूर्खो ब्राह्मणो ब्रूणहा हि सः  ॥  27-59
देवाः पितृगणा विप्रास्तथा गान्धर्वचारणाः   |
हलकर्म प्रकुर्वाणम् तथा लक्ष्मीपतिः प्रभुः ।
शेपुस्ते तु समुद्धीक्ष्य निर्भाग्यो भव नारकी  ॥  27-60
युष्मत्कुलप्रसूता ये सर्वकर्मबहिष्कृताः  |
दरिद्रा अङ्गहीनाश्च सर्वे संतानवर्जिताः ।
बन्धुभिः संपरित्यक्ता गन्तारो नरकं ध्रुवम्  ॥  27-61
कुम्भीरौरवकाकोलक्षेपयन्त्रासिपत्रकम्  |
तत्प्ततैलं तप्तकुम्भम् घटीयन्त्रमधोमुखम्  ॥  27-62
व्याघ्रशूलम् वज्रकीटं वृकराक्षसभक्षणम्  |
एतेषु नरकेष्वेते पतिष्यन्ति न संशयः  ॥  27-63
एवं शप्ताः पूर्वकाले स्वं स्वं धाम ययुस्तदा  |
तस्मात्सर्वेषु कालेषु कृती पापं न कारयेत्  ॥  27-64
सर्वभूतहितः शान्तो दान्तः परमबुद्धिमान्  |
स्वधर्मनिरतो यो वै स याति परमां गतिम्  ॥  27-65

भीष्म उवाच  

एवं निशम्य राजेन्द्र रुदन्भूमौ पपत ह  |
पापबुद्धिं विसृज्यासु किं करोमीति चाब्रवीत्  ॥  27-66
कृतकृत्योऽसि भद्रं ते गच्छ सौम्य यथासुखम्  |
त्वत्प्रसादादहं मुक्तः पापात्खलु सुदारुणम्  ॥  27-67

गोपतिरुवाच  

न गच्छामि महाभाग पूर्वं तव ऋणम् गतः  |
तद्धनं तव हस्ते च दत्त्वा यास्यामि निर्वृतिम्  ॥  27-68

भद्रक उवाच  

कथं त्वमृणवांस्तात  महिषो वापि किं नु मे  |
ऋणप्रदः कथमहं तत्सर्वं कृपया वद  ॥  27-69  

गोपतिरुवाच  

निष्कत्रयं गृहीत्वा तु तव हस्तान्महामते  |
ईदृशं जन्म संप्राप्तं ततो घोरं भयावहम्  ॥  27-70
इदानीमुचितं ब्रूहि ऋणात्तस्माद्भयंकरात्  |
मुच्येय हि कथं तात तदुपायं वदस्व ह  ॥  27-71

भद्रक उवाच  

त्वयोक्तं तद्धनं दत्त्वा मम हस्ते महामते  |
महिषेण समं गच्छ ऋणान्मुक्तो न संशयः  ॥  27-71

गोपतिरुवाच  

पौरुषं कुरु विप्रेन्द्र यथातथ्यं ब्रवीमि ते  |
आवयोरृणवान्कश्चिच्चतुर्थो ह्यागमिष्यति  |
निष्कत्रयं तस्य हस्ताद्गृहीत्वावां विसर्जय   ॥  27-72


भीष्म उवाच  

एवमुक्ता तु राजेन्द्र नमस्कृत्वा तु तं द्विजम्  |
तूष्णीमास्ते गवां नाथो ब्राह्मणो विस्मयं  वहन्  ॥  27-73
एतस्मिन्नन्तरे शूद्रोऽप्याययौ विप्रसंनिधिम्  |
सोऽतीव त्वरया युक्तो वाक्यमेतदुवाच ह ॥   27-74
विप्राद्य श्रूयतामेतौ विक्रीयेते त्वया यदि  |
निष्कत्रयं प्रदास्यामि मूल्यमेतौ प्रदीयतां  27-75

विप्र उवाच  

तथा करोमि ते शूद्र तद्धनं च ददस्व मे  |
गोपतिं महिषं चेमौ तव दास्ये न सम्शयः  ॥  27-76

भीष्म उवाच  

ब्राह्मणस्य वचः श्रुत्वा वृषलो दत्तवान्धनम्  |
स्वगृहं प्राप्तवान्राजंस्तावादाय ततः परम्  ॥  27-77   
बध्वा गोष्थे दृढं  शूद्रे भुञ्जमाने सुतैः सह  |
अन्योन्यकलहाद्राजन्रज्जुभिः परिपीडितौ  ॥  27-78
अभूतां तत्क्षणादेव परासू पतितौ भुवि  ॥  27-79
हा हतोऽस्मि हतोऽस्मीति बन्धुभिः परिवेष्टितः  |
कृत्वा तु रोदनं दुःखात्प्रपेदे धरणीतलम्  ॥  27-80
एवं प्रवर्तमाने तु गोपतिर्महिषस्तथा  |
दिव्यं विमानमारूढावम्बरं समुपागतौ  ॥  27-81
ऊचतुर्दुःखितं शूद्रं किमर्थं रुद्यते त्वया  |
त्वं हि नः पूर्वजनने ऋणवान्नात्र संशयः  ॥  27-82
ऋणवन्तौ द्विजस्यावानृणाद्धि परिमोचितौ  |
मोचितश्च ऋणात्त्वं हि व्रज शीघ्रं त्रिविष्टपम्  ॥  27-83
सकुटुम्बो ययौ नाकं शूद्रो महिषगोपति  |
गन्धर्वैः  स्तूयमनास्ते सर्वे नाकम् समाययुः  ॥  27-84

युधिष्ठिर उवाच  

किं कर्म कृतवांस्तात ब्राह्मणो वेदवर्जितः  |
तत्सर्वं श्रोतुमिच्छामि कृपया वद सुव्रत  ॥  27-85

भीष्म उवाच  

द्रव्येणानेन विप्रोऽसौ प्रायश्चित्तं चचार ह  |
प्रायश्चित्तविशुद्धात्मा तपस्तेपे सुदुष्करम्  ॥  27-86
कृष्णेति परमात्मेति सर्वलोकेश्वरेति च  |
विस्वरूप सदानन्द पाहि मां शरणागतम्  ॥  27-87
एवं भक्त्या प्रार्थयन्तं   ब्राह्मणं गतकल्मषम्  |
हृदि स्थितो जगन्नाथस्तं  प्रत्याह स्थितोऽम्बरे ॥  27-88

श्रीभगवानुवाच  

यद्यदिष्टतमं बस्तु तत्तदेवेह भुज्य च  |
स्वर्गं गच्छ महाभाग सर्वान्कामानवाप्नुहि  |
इन्द्रस्य संनिधौ तिष्ठ यावदाचन्द्रतारकम्  ॥  27-89
इति खे संगतां वाणीं श्रुत्वा प्रीतिसमन्वितः  |
कर्मकाण्दमशेषेण यथावदकरोद्द्विजः  ॥  27-90
पुत्रपौत्रैः  परिवृतौ बन्धुभिश्च समन्वितः   |
प्रपेदे सकलान्कामान्सत्सङ्गस्य प्रभावतः  ॥  27-91
ततः परं व्योमचरैरभिष्टुतो
गन्धर्वमुख्यैरुपसेव्यमानः  |
दिव्यं प्रपेदे स तु विप्रवर्यः
सत्सङ्गतो नास्ति परं नरेन्द्र  ॥  27-92
तस्मात्त्वमपि राजेन्द्र सत्सञ्गं कुरु सर्वदा  |
सत्सङ्गान्मुक्तिमाप्नोति  नरः पापरतोऽपि च  ॥  27-93
सर्वेषमपि सङ्गानां सत्सङ्गे दुर्लभः खलु  |
सत्सङ्गादिष्टकामान्वै संप्राप्नोति नरोत्तमः  ॥  27-94
ऋनादाने सुखं पूरवं प्रदाने प्राणसंकटम्  |
जनने च विपत्तौ च ऋणीनां  न सुखं खलु  ॥  27-95
शाकाहारं वरं पथ्यं पञ्चमेऽहनि भोजनम्  |
ऋणाद्राज्यप्रदाद्वापि निराहारोदभोजनम्  ॥  27-96
एवं कष्टमृणं राजन्निहामुत्र च जन्मसु  |
ऋणी न भूयाः सततं  परं श्रेयो गमिष्यसि  ॥  27-97
य इदं पुण्यमाख्यानं शृणुयाद्वै समाहितः  |
ब्रह्मलोकमवाप्नोति नारदेन प्रभाषितम्  ॥  27-98
यः शृणोति ऋणी नित्यं भक्तिपूर्वं निरन्तरम् ।
षण्मासश्रवणादेव ऋणान्मुच्येत भूमिप  ॥  27-99
तस्मात्सर्वेषु  कालेषु धर्ममेव सदा कुरु  |
धर्मेण ते भवेद्वृद्धिरिह स्वर्गे च भूमिप  ॥  27-100


March 1, 2009