Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com
शेषधर्मप्रकरणम्  44

महानवमीव्रतम्

युधिष्ठिर    उवाच  

पितामह नमस्तेऽस्तु साक्षात्त्वं धर्ममुर्तिमान् ।
केन पुण्यप्रभावेन वाणीं वदसि धर्मजाम्  ॥  44-1
शृण्वन्ति सर्वे मनुजाः कथाममृतसम्मिताम्  |
न क्षमस्त्वदृते वक्तुमेवमन्यो वदस्व मे  ॥  44-2

भीष्म उवाच  

व्रतदानेषु निरता ये द्विजा धर्मतत्पराः  |
ते जानन्ति कथां रम्यां धर्मगर्भां बहुप्रदां  ॥  44-3
अरिषड्वर्गजेतारो  ब्राह्मणा गतकल्मषाः  |
पुराणधर्मशास्त्रज्ञास्ते  जानन्ति नृपोत्तमम्  ॥  44-4

युधिष्ठिर उवाच  

केन व्रतेन वाक्सिद्धिः सर्वसंपत्तथा भवेत्  |
व्रतं तत्तादृशं  ब्रूहि करिष्ये  वचनात्त्व  ॥  44-5

भीष्म उवाच  

कृपया वासुदेवस्य सर्वं जानामि धर्मज  |
यथा  ह्यञ्जितनेत्रस्तु  निधिं पश्यति भूगतम्  ॥   44-6  
शृणु वेदविदां  श्रेष्थ  सर्वज्ञस्त्वं मतोऽसि मे  |
कृष्णस्य यादवेन्द्रस्य कृपापात्रोऽसि पार्थिव  ॥  44-7
अत्रैवागन्तुमिच्छन्वै  द्वारवत्यां स तिष्ठति  |
रिपूंस्तान्क्षणमात्रेण निर्जित्य युधि केशवः  ॥  44-8
सोऽब्रवील्लोकपूज्याया  भारत्यास्तु शुभं व्रतं  |
भारती सर्वदा पूज्या  लोकवन्द्येति मेऽनघ  ॥  44-9
तदर्थमद्य ते वच्मि सर्वसिद्धिप्रदं शुभम्  |
कृष्णप्रियकरं विद्धि लोकमातुश्च तत्प्रियम् ।
तत्प्रियं सर्वदेवानां नवरात्रिव्रतं शुभम्  ॥  44-10
गजाश्वरथशस्त्रादीनलम्कृत्य शुभे दिने  |
कल्पोक्तहोमकर्मादि कृत्वा चान्ते पठेदिमम्  |
शृण्वतां सर्वपापघ्नं  सर्वसंपत्करं शुभम्  ॥  44-11
कोशवृद्धिर्भवेत्तेषां राज्यवृद्धिश्च  भूभृतां  |
वाक्सिद्धिर्बहुपुत्राश्च  भारत्यास्तु प्रसादतः ।
तस्मात्तवापि राजेन्द्र राज्यप्राप्तिर्भवेद्ध्रुवम्  ॥  44-12

युधिष्ठिर उवाच  

कस्मिन्काले महादेवी पूज्या पुस्तकधारिणी ।
विद्यामूर्तिर्वदास्माकमाख्याहि त्वं विधिं शुभं  ॥  44-13

भीष्म उवाच  

अहो वदामि ते देव्याः पूजां सर्वसमृद्धिदाम्  |
सर्वदा पूजयेद्देवीं  भारतीं सर्वमातरम्  ॥  44-14
महानवम्यं प्राप्तायां  पूजां कुर्वति यत्नतः  |
प्राप्ते चाश्वयुजे मासे शुक्लपक्षे  समुद्भवा  |
या तिथिर्नवमी प्रोक्ता सा महानवमी   स्मृता  ॥  44-15  
उषस्युत्थाय  संकल्पमाचरेत्तत्तिथौ सुधीः  |
अर्चयिष्ये जगत्पूज्यां शारदां  विशदप्रभाम्  |
सितपद्मासनां देवीमक्षरां शशिभूषणाम्  ॥  44-16
विद्यामुर्तिं विशालाक्षीं  मौक्तिकादामभूषिताम्  |
वज्रवैडूर्यवलयां ज्योतिर्मणिविराजिताम्  ॥  44-17
इति ध्यात्वा तु संकल्प्य स्नात्वा तु सुसमाहितः  |
आवाह्य पूजयेद्देवीं विद्यापुस्तकमण्डले  ॥  44-18
मेधादेव्यनुवाकेन ह्युपचारान्प्रकल्पयेत्  |
व्रते महति नैवेद्यमर्पयेत्प्रयतेन्द्रियः  ॥  44-19   
स्वसूत्रविधिना वेद्यां प्रतिष्ठाप्य हुताशनम्  |
होमं प्रकल्पयेत्विद्वांस्तिलपायससर्पिषा  ॥  44-20
मेधादेव्यनुवाकेन प्रत्यूचं जातवेदसि  |
हुनेद्गोष्ठेश्वशालायां गृहमध्ये च वा बुधः  ॥  44-21
पूजितायां तु भारत्यां ह्यनेन विधिना नृप  |
पूजकस्य च ये कामास्ते सर्वे वशवर्तिनः  |
सेवन्ते तं नृपश्रेष्ठ सेवका इव हि ध्रुवं  ॥  44-22
ब्राह्मणान् भोजयेद्भक्त्या  प्रीणयेत्वसुदानतः  |
विप्राग्निहुतशेषेण तुरगान्भोजयेद्व्रती  ॥  44-23
कुञ्जरान्स्यन्दनान्वाहान्यानानि विविधानि च  |
आयुधानि विचित्राणि धनुर्बाणादिकान्यपि  |
अर्चयेदात्मरक्षार्थं शुभैर्नीराजनादिभिः  ॥  44-24
अस्य व्रतस्य माहात्म्यं को वेत्ति हरिणा विना  |
सोमदत्ते पुरा दृष्टं व्रतस्य सुमहत्फलम्  ॥  44-25

युधिष्ठिर उवाच  

सोमदत्तो यथा दृष्टं भवता व्रतमुत्तमम्  |
तदेतदखिलं श्रोतुं परं कौतूहलं हि मे  ॥   44-26

भीष्म उवाच  

सोमदत्तो महानासीत् पुरा सोमकुलोद्भवः  |
राजा परमधर्मज्ञो बन्धुमाननहंकृति  ॥  44-27
सत्यवादी सदा मौनी ह्यातिथेयो बहुप्रजः  |
सत्सु पूजां प्रकुर्वाणः सन्नशत्रुः पराक्रमैः  |
बुभुजे भुजमव्यग्रः सरत्नाकरमेखलाम्  ॥  44-28
तेन संपीडिता राज्ञा समेताः शत्रवः परे  |
माहिष्मतीपुरं गत्वा तैर्मत्तैः  पीडितो रणे  ॥  44-29
अक्षौहिणीसहरैश्च ह्ययुतैः करिणां व्रजैः  |
अश्वैः काश्मीरजैस्तात लक्षकोटिसमन्वितैः  ॥  44-30
संग्रामस्तुमुलस्तत्र सोमदत्तस्य तैरभूत्  |
शक्तितोमरखड्गैश्च भिण्डिपालैस्तथाश्मभिः  |
यथा देवासुरं युद्धं  तथाभूत्किं नु वर्ण्यते  ॥  44-31
परैर्हतबलः संख्ये निशि संग्रुह्य वेदिकाम्  |
स्त्रियमन्तस्त्वसत्त्वां च प्रागाद्गर्गाश्रमं प्रति  ॥  44-32
तत्रैव पञ्चमासांश्च स्थित्वा शोकसमन्वितः  |
पङ्गुत्वमथ मूकत्वमन्धत्वमगमन्नृप  ॥   44-33
राज्यभर्ष्टं पतिं पत्नी प्राप्तुकामं पुनः श्रियम्  |
प्रलपन्तं मुहुः पुत्रान्हतान्युद्धे सुदुर्लभान्  ॥  44-34
श्रियं राज्यं च भोगं च  समुद्धिश्य पुनः पुनः  |
आश्वासयन्ती सा देवी  जगौ श्लोकचतुष्टयम्  ॥   44-35

वेदिका उवाच  

धैर्यं विपदि कर्तव्यं संपत्तौ च क्षमा परा  |
वाचालत्वं सतां मध्ये तद्वैः शास्त्रपुरःसरम्  ॥  44-36
विक्रमो युधि कर्तव्यः स्थिरत्वं स्त्रीसमीपतः  |
एइश्वर्यं च सदा क्षान्तिर्भक्तिः शश्वत्तु  भूसुरे  ॥  44-37    
भवितव्यं भवत्येव नाळिकेरफलाम्बुवत्  |
गन्तव्यं गच्छति सदा गजभुक्तकपित्थवत्  ॥  44-38
यद्भावि तद्भवेत्येव यदभावि न तद्भवेत्  |
इति निश्चितबुद्धीनां न चिन्ता बाधते क्वचित्  ॥  44-39
एवं मनीषिणः प्राहुर्नीतिशास्त्रविदो नृप  |
मुञ्च शोकं च मोहं च चिन्तां देहविनाशिनीम्  ॥  44-40
गर्गाश्रममिदं राजन्प्रापयिष्ये तदन्तिकम् ।
स ते दास्यति धर्मात्मा सर्वान्कामान्सुदुर्लभान्  ॥  44-41
सान्त्वयित्वा तदा वीरं स्वपतिं राष्त्रवर्जितम्  |
अशक्तं गमने देवी  बिभ्रती निजकन्धरे  |
प्रापयामास मुदिता गर्गाश्रममकल्मषम्  ॥  44-42
पतिं तत्र प्रतिष्ठाय मुनिं नत्वा पुनः पुनः ।
कम्पमाना तदा साध्वी पीनोन्नतपयोधरा  ॥  44-43
चन्द्रानना सुकेशी च बिम्भोष्ठी मन्जुभाषिणी  |
कर्णान्तनयना बाला चन्द्रिकामलसुच्छवीः  ॥  44-44
वेदिका वेदिमध्या सा पञ्चविंशतिवार्षिकी  |
कोमलाङ्गी तु सा देवी  श्यामा सा पुण्यलक्षणा ।
मुनिं प्रोवाच धर्मिष्ठा पाहि पाहीति मे पतिम्  ॥  44-45
भगवन्पतिना धर्ममागता शत्रुपीडिता  |
राज्यभ्रष्टो  ह्ययं राजा त्वामेव शरणं गतः  ॥  44-46
मुनिस्तत्र चिरं ध्यात्वा ध्यानमार्गेण चक्षुषा  |
दृष्टवान्सर्वमेवैतद्राज्ञस्तस्य महात्मनः ।
उवाच मुनिशार्दूलो राजानं महिषीसखम्  ॥  44-47

गर्ग उवाच  
युवयोः कष्टमत्युग्रं सर्वभावं सुदुःसहम्  |
येनेदमीदृशं प्राप्तं  तद्ब्रवीमि हि तेऽधुना  ॥  44-48
देवीनामुत्तमा देवी व्रतानां प्रवरा शुभा  |
सर्वकामप्रदा देवी भारती नैव पूजिता  |
तस्मात्त्वमीदृशं प्राप्तो गतिं दुरवबोधनाम्  ॥  44-49
अहो मूर्खा नराः सर्वे  ऐश्वर्यमदगर्विताः  |
धर्म्यं व्रतं न कुर्वन्ति पीडां गच्छन्ति दुःखिताः  ॥  44-50
व्रतोपवासः कर्तव्यो ह्यात्मनः श्रेय इच्छता  |
श्रेयसा सुखमाप्नोति परत्रामुत्र च प्रभो  ॥  44-51
किमत्र बहुनोक्तेन दृष्टमाश्चर्यमुत्तमम् ।
शुभव्रतेन भारत्या नळो वै प्राप्तवान्पुरम्  ॥  44-52
विरूपाक्षस्य कृपया पम्पातीरनिवासिनः  |
प्राप्तवानचलां लक्ष्मिं नलो राजा विचक्षणः  ॥  44-53
इत्युक्त्ता सहसा देवी वेदिका शुभलोचना  |
नत्वा पुनः पुनः प्राह ऋषिं परमधार्मिकम्  ॥  44-54
विरूपाक्षस्य माहात्म्यं  पम्पातीरनिवासिनः  |
तीर्थस्य वैभवं मेऽध्य विस्तराद्वक्तुमर्हसि  ॥  44-55

गर्ग उवाच  

शृणु देवि प्रवक्ष्यामि पम्पानाथस्य वैभवम्  |
तुङ्गभद्रा शुभं तीर्थम्  कोटिशंकरसंभवम्  ॥  44-56

भीष्म उवाच  

एवं प्रसन्नहृदयं मुनिं नत्वा पुनः पुनः  |
एकाग्रमनसौ भूत्वा  दम्पती तावतिष्ठताम्  ॥  44-57

गर्ग उवाच 

अहो वक्ष्यामि महात्म्यं विरूपाक्षस्य शूलिनः 
यस्य श्रवणमात्रेण वाजपेयफलं भवेत्  ॥  44-58
विरूपाक्षं शिवं दृष्ट्वा नराः पापवृता अपि  |
विमुक्तकिल्बिषास्ते तु रुद्रलोकाधिवासिनः  ॥  44-50
सकृच्चापि नमेद्यस्तु विरूपाक्षं नराधिप  |
कोटिवंशसमायुक्तो रुद्रलोकं स गच्छति  ॥  44-51
एकोऽपि यस्य वंशे वा विरूपाक्षं नमेद्यति  |
तस्यैव वंशजा  सर्वे रुद्रलोकाधिवासिनः  ॥  44-52    
तस्मिन्ब्रह्मशिलामध्ये देववृन्दैरभिष्टुतम्  |
तं नत्वा तु विरूपाक्षं सर्वलोकाधिपो भवेत्   ॥  44-53
स्वप्नाद्वा  कैतवाद्वापि  विरूपाक्षेति यो वदेत्  |
गञ्गास्नानफलं  तस्य भवेत्पापक्षयो नृप   ॥  44-54
पित्रोर्यदि नृपास्थीनि नखकेशानि वा पुनः ।
वामभागे महानद्या देवदेवस्य चाज्ञया  ॥  44-55
प्रक्षिप्तमात्रे  तद्वंश्यास्तेषां ये .अपि च तत्पदम्  |
भविष्यति नृपश्रेष्ठ  किमु तत्तीरवासिनाम्  ॥  44-56
कृतकृत्या नरा ये तु  तेषां देवस्य दर्शनम्  |
अप्रयत्नेन भविता  तत्पदं च नृपोत्तम  ॥  44-57
तुङ्गभद्रा महादेवी पापघ्नी पुण्यदायिनी  |
मज्जन्ति ये नरा राजंस्तेषां  पापं छिनत्ति हि  ॥  44-58
सरयूर्नर्मदा गङ्गा गौतमी शारदा नृप  |
तुङ्गभद्रा च कावेरी  लोके पुण्यतमाः स्मृताः  ॥  44-59
पुरा नळो महाराज कलिना संप्रपीडितः  |
स्वदेशं संपरित्यज्य प्राप्तवानत्र  बन्धुमान्  ॥  44-60
स्नात्वा तत्र त्रिकालेषु  निगृहीताखिलेन्द्रियः  |
शंकरं तोषयामास  विरूपाक्षं महामतिः  ॥  44-61
स्नानात्तु तपसा भक्त्या शीलाद्राज्ञो महामतेः  |
तस्य प्रसन्नो देवेशः कृपां  चक्रे सुशोभनम्  ॥  44-62
अशरीरौ विरूपाक्षो दिवि  स्थित्वा गणैर्वृतः ।
प्रोचे नळं विरूपाक्षो जगदीशो जगन्मयः  ॥  44-63
कृतार्थोऽसि महाभाग  तपसा तोषितोऽस्म्यहम्  |
वरं वरय भद्रं ते विद्धि मां पार्वतीपतिम्  ॥  44-64

नळ उवाच  

किमर्थं देवदेवेश  प्रार्तनादानतत्परः  |
अदृष्टरूपी  भगवानाकाशे वर्ततेऽधुना  ॥  44-65
अहं पापीति विदितः पूर्वस्मिन्नापि जन्मनि  |
सर्वपापहरं देवं  द्रष्टुं त्वामक्षमोऽभवम्  ॥  44-66
किं नु कर्म कृतं देव कर्तव्यं किं नु पापिना  |
वद भूतेश चित्तेश तत्करोमि तवाज्ञया  ॥  44-67

ईश्वर उवाच  

मरुद्भिः प्रेरितो मूर्खो दुःखपापविवर्धनः  |
कलिः कलेवरे प्रीत्या देवनान्तेऽनुवर्तते  ॥  44-68
तद्दोषपरिहरार्थं भारतीव्रतमुत्तमम्  |
कुरुष्व नरशार्दूल प्रत्यक्षोऽस्मि ततः परम्  ॥  44-69
सहस्रमायुर्दास्यामि  तव राज्यं च शाश्वतम्  |
कीर्तिं च विपुलां  लोके स्वर्लोकं तेऽपि शाश्वतम्  ॥  44-70
कीर्त्या तव कलेर्नाशं  यावच्चन्द्रदिवाकरम्  ॥  44-71
इत्युक्त्वा पार्वतीकान्तो  विरूपाक्षो जगन्मयः  |
तुङ्गभद्रातटे रम्ये  भ्राजते मरुतां गणैः  ॥  44-72
नळोऽपि तं नमस्कृत्य  विरूपाक्षं पिनाकिनम्  |
ऋतुपर्णपुरं श्रीमान्ययौ ध्यायन्महेश्वरम्  ॥  44-73
तुङ्गभद्रासमं  लोके नास्ति किंचिन्नृपोत्तम  |
सर्वपापक्षयकरी सर्वोपद्रवनाशिनी  ॥  44-74
स्वर्लोकं सूर्यलोकं च चान्द्रं सत्यं पिनाकिनम् ।
एषा दास्यति लोकाम्स्तु  स्नातानां पापनाशिनी  ॥  44-75
स्नातव्यमत्र यज्ञेन माघमासे विशेषतः ।
स्नातानां पितरः सर्वे ब्रह्मलोकनिवासिनः  ॥  44-76
इति श्रुतः पुरा गीता नारदेन महात्मना  |
श्रीशैलशिखरे स्थित्वा  तस्मादाश्रावितं मया  ॥  44-77
इति देवेन संदिष्टो नळो नाम महीपतिः ।
तुङ्गभद्रां समागम्य ऋतुपर्णेन धीमता  ॥  44-78
देवस्य संनिधौ कृत्वा विधिना न्वमीव्रतम्  |
स्वपुरं प्रययौ श्रीमान्दमयन्त्या च संगतः ।
सर्वान्कामानवाप्यैव स्वर्लोकेऽद्यापि वर्तते  ॥  44-79
तस्मात्त्वमपि राजेन्द्र तत्र गत्वा व्रतं कुरु  |
इत्युक्तमात्रे मुनिना सर्वरोगविवर्जितः  |
तुङ्गभद्रां समागम्य  सस्नौ वेदिकया सह ॥  44-80
विरूपाक्षं महादेवं नत्वा संपूज्य  भक्तिमान्  |
मुनिनोक्तं व्रतं कृत्वा  मुदमाप बलान्वितः  ॥  44-81
विरूपाक्षप्रसादेन  पुण्यतीर्थनिषेवणात्  |
प्राप्तवान्स्वपुरं श्रीमाञ्शत्रुहन्ताभवत्तदा  ॥  44-82
तस्मात्त्वमपि राजेन्द्र शत्रुहन्ता भविष्यसि  |
गच्छ गच्छ विरूपाक्षमत्र त्वं किं करिष्यसि  ॥  44-83 
सीतामदृष्ट्वा रामोऽपि रावणेन  हृतां प्रियाम्  |
पम्पासरोवरं गत्वा श्रमं शोकं जहौ तदा  ॥  44-84
मतङ्गमुनिना तत्र ब्रह्मज्ञेन जितक्रुधा  |
संगतस्तत्र धर्मात्मा ववन्दे तं सलक्ष्मणः  ॥  44-85
पूजाभि सत्कृतो रामो  मुनिं नत्वा पुनः पुनः ।
मुदमाप स राजेन्द्रस्तुङ्गां दृष्ट्वा स भद्रकाम्  ॥  44-86
svavR^ttamasmai विनिवेद्य सम्यक्-
सीतावियोगं वनवासहेतुम् ।
विसृज्य चाश्रूणि मुनेर्वचोभिः 
संबोधितो  राघवनन्दनोऽभूत्  ॥  44-87

वैशंपायन उवाच  

श्रुत्वैतदाख्यानमशेषमाद्यं 
धर्मात्मजः शोकविमुक्तदेहः  |
मुदं प्रपेदे सह विप्रवर्यैः  
सहानुजो  वै गतकल्मषोऽभूत्  ॥  44- 87


April 12, 2009