harivaMsha, Volume II,  Appendix 1, pp.199-203, BORI 1971
itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com
25
नरकासुरेण देवानां  पराजयः


25a  (pp. 199-202)

चतुर्मुखाल्लब्धवरो  बबाधे सुरसत्तमान्  |
स जातु विस्मयं कुर्वन्दिशां  दानवसत्तमः  ॥  25a-1
अनेकशतसाहस्रैर्दानवैश्च समन्वितः  |
देवलोकं जगामाशु कुर्वन्सिंहध्वनीं  मुहुः  ॥  25a-2
इन्द्रस्य सदनं गत्वा  कवाटं घट्टयन्दनुः  |
युध्यतामिति होवाच  जयो वा  प्रतिदीयतां  ॥  25a-3
तच्छ्रुत्वा देवराजोऽपि  देवैः  सर्वैः  समन्वितः  |
ऐरावतं  समारुह्य  देवसैन्यैश्च  पा|इतः  ॥  25a-4
युद्धाय दानवेन्द्रेण  नरकेण महात्मना  |
निर्जगाम पुरात्तस्माद्दानवानां  समीपतः  |
ऐरावतं समास्थाय  तस्थौ तत्र शचीपतिः  ॥  25a-5
ततो युद्धं समभवद्दानवानां  दुरात्मनाम्  |
देवैः शक्रसहायैश्च  निघ्रतामितरेतरम्  ॥  25a-6
देवाः शरैः समाजघ्नुर्दानवान्नगसंनिभान्  |
दानवाश्च महाराज  देवानिन्द्रपुरोगमान्  |
निजघ्नुः समरे तत्र  खड्गैः प्रासैः परश्वधैः  ॥  25a-7
सिंहनादं महच्चक्रुर्दैत्या  युधि महाब|AH  |
देवान्बबाधिरे ते तु  प्रत्यक्षं च शचीपतेः  ॥  25a-8
आर्ता युद्धपरिश्रान्ता  देवागच्छन्दिशो दश  |
शक्रेण  वारिताश्चापि  स्थातुं शक्ता  न देवताः  ॥  25a-9
तांस्तु  विद्रावितान्दृष्त्वा  वृत्रहा   बलसूदनः  |
स्थातव्यमिति होवाच  निर्जरान्स  महाप्रभुः  ॥  25a-10
धनुरादाय  विधिवज्जयाघोषं  समवासृजत्  |
ततः शरसहस्राणि  मुमोच  युधि वासवः  ॥  25a-11
लोकपालास्तथा राजन्समाजग्मुः समन्ततः  |
यक्षैश्च गुह्यकैश्चैव  सह  वैश्रवणस्तथा  ॥  25a-12
वरुणो यादसां राजा  वारुणैश्च समन्विताः  |
नागैश्च  शतसाहस्रैरनुयातो  दिगीश्वरः  ॥  25a-13
यमोऽपि  राजा राजेन्द्र  कालमृत्युसमन्वितः  |
ययौ योद्धुं महाराज  नरकं  दानवोत्तमम्  ॥  25a-14
तैः सार्धं देवराजोऽपि  युद्धं चक्रे महामतिः  |
नरकोऽपि  महाराज  युद्धं चक्रे सुदारुणम्  ॥  25a-15
हयग्रीवो निसुम्भश्च  मुरश्च रिपुमर्दनः  |
चक्रुर्युद्धं  महाघोरं  नरकेण सह प्रभो  |
लोकपाला महाराज संसक्ता योद्धुमीहते  ॥  25a-16   
हयग्रीवो महाराज  वरुणेन समागतः  |
चक्रे युद्धं महाघोरं  यथा वृत्रवधे पुरा  ॥  25a-17
निसुम्भो दण्डहस्तेन  यमेन सह संगतः  |
मुरोऽपि राजन् विक्रान्तो  राजराजेन संगतः  ॥  25a-18
नरकोऽपि महाराज  देवराजेन संगतः  |
ते च देवा महाराज  दानवैः सह  संगताः  ॥  25a-19
ते देवा  दानवाश्चैव  परस्परजयैषिणः  |
युद्धं चक्रुर्महाघोरं प्रासशक्त्यृष्टितोमरैः  ॥  25a-20
हयग्रीवं महाराज वरुणो  यादसां पतिः  |
जघान  निशितैर्बाणैर्मर्मभेदिभिराशुगैः   ॥  25a-21
वरुणं लोकपालेशं  यादवो नगसंनिभः  |
परःशतैः  शराणां तु   विव्याध युधि दानवः  ॥  25a-22
शराणां च सहस्राणि   तत्र देवपती  रणे  |
मुमोच युधि  पाशेशस्तमस्यन्तं शिताञ्शरान्  ॥  25a-23
पुनः क्रुद्धो  महाराज दानवो  नगसंनिभः  |
वरुणस्य महच्चापं  मुष्टिदेशे बबञ्ज ह  |
क्षुरप्रेण सुतीक्ष्णेन  देवराजस्य पश्यतः  ॥  25a-24
विसृज्य सशरं   चापम्  पाशमादाय पाशभृत्  |
समाजग्ने स पाशेन हयग्रीवं महाबलम्  ॥  25a-25
तमापतन्तं वेगेन  पाशं जग्राह  दानवः  |
तेनैव  तं समाजघ्ने वरुणं यादसां पतिं  |
स तु  पाशोऽत्र निर्वीर्यः  स्वामिनं  न बबाध ह  ॥ 25a-26
ततः क्रुद्धो  हयग्रीवो वरुणं यादसां पतिम्  |
जघान गदया  राजन्मूर्ध्नि  देशे महाबलम्  ॥  25a-27
स तेनाभिहतो  मूर्ध्नि वमञ्शोणितमुल्बणम्  |
विसंज्ञोऽथ  जगामाशु  तस्मात्संग्रामदुस्तरात्  |
वारुणैस्तैः समायुक्तोः  निर्जितो  दानवओत्तमैः  ॥  25a-28
निसुम्भः  पञ्चविंशत्या  यमं जघ्ने महाब|अः  |
यमोऽपि दनुरादाय  शरेण नतपर्वणा  |
जघान दानवं  संख्ये  पश्यतस्तु शचीपतेः  |          
निसुम्भो रोषताम्राक्षो  धनुश्चिच्छेद  तस्य तत्  ॥  25a-29
उत्सृज्य  धनुरत्नं च दण्डमुद्यम्य  दानवम्  |
धावति स्म यमो  राजन्हन्तुकामो  महाबलः  ॥ 25a-30
उत्सृज्य तु महाराज दानवो धनुरुत्तमम्  |
आदाय निशितं  खड्गं  प्रायात्प्रेतपतिं तदा  ॥  25a-31
तयोस्ताभ्यां  महायुद्धमायुधाभ्यां  तदाभवत्  |
पुरा देवासुरे युद्धे  बलिवासवयोरिव  ॥  25a-32
दण्डेनाभ्यहनन्मूर्ध्नि  निसुम्भस्य   दुरात्मनः  |
आहतो दण्डधारेण  यमेन सुमहात्मना  ॥  25a-33
किंचिदायस्तनयनो  निसुम्भो दानवोत्तमः  |
खड्गेन  प्राहरत्तं तु  यमं वैवस्वतं  युधि  ॥  25a-34
संछिन्नवर्मा  देवेशो  यमो याम्यैः  समन्वितः  |
विसंज्ञेद्रियभूतात्मा  निःश्वसन्प्राणसंशये  |
जगामाशु पुरं युद्धाद्भीतो  दानवसत्तमात्  ॥  25a-35
राजराजस्तथा  सार्धं  गुह्यकैर्देवसंनिभैः  |
यक्षैर्विद्याधरैः  सार्धं माणिभद्रपुरोगमैः  ॥  25a-36
मुरं तु मौरवैः  सार्धं समाजघ्ने  परः शतैः  |
शराणां शितधाराणां  राजराजो महामतिः  ॥  25a-37
मुरः सप्ततिसाहस्रैर्मौरवैर्युद्धकोविदैः  |
जघान राजराजं तु  शरैः  सुनिशितैरपि  |
विध्वा तु राजराजं तं  गुह्यकांश्च समाहनत्  ॥  25a-38
खड्गैः  पाशैः समाजघ्ने  यक्षान्देवरिपुस्तदा  |
यक्षाश्च गुह्यकाश्चैव  भीता दुद्रुवराहवात्  |
परित्यज्यायुधं मुख्यं मानिभद्रपुरोगमाः  ॥  25a-39
यक्षसैन्यं पराजित्य  मुरो वैश्रवणं  तदा  |
शरैराशिविषाकारैर्विव्याध युधि दानवः  ॥  25a-40
स्तनयोर्वक्षसि तथा  चक्षुषोर्नेत्रसंपुटे  |
यथेष्टं धर्षयामास  दानवो युद्धदुर्मदः  |
स चाप्यार्तो  विषण्णश्च  निर्जगाम रणाजिरात्  ॥  25a-41
ते च यक्षास्तदा  राजन्गुह्यकाश्च समन्ततः  |
अलकां च समाजग्मुर्भीता  युद्धपराङ्मुखाः  ॥  25a-42
यमोऽथ  वरुणश्चैव  कुबेरश्च महमतिः  |
निर्जिता दानवेन्द्रेण  स्वं स्वं नगरमाययुः   ॥  25a-43
देवाश्च निर्जिताः सर्वे  दानवैर्नगसंनिभैः  |
दिशो दश द्रुताः  सर्वे भीता  वृत्तविलोचनाः  ॥  25a-44

December 15, 2008


25b  (pp. 202-203)

वैशंपायन उवाच

निर्जितं स्वबलं दृष्ट्वा  देवराजः शचीपतिः  |
आरुह्यैरावतं नागं  प्रांशुं शशिनिभं तदा  II  25b-1
माहेन्द्रमथ चापं च  सज्यं  कृत्वा सुदारुणम्  |
चक्रे युद्धं  महाघोरं  नरकेण दुरात्मना   | 25b-2
नरकोऽपि महाराज शक्रं  दृष्ट्वा  शचीपतिं  |
ननाद विविधं नादं   सिंहो गजपतिं यथा  II  25b-3
आगच्छेति  तदोवाच ज्याघोषं च  चकार SaH  |
तयोः समभवद्युद्धं यथा वृत्रवधे  पुरा  II  25b-4
आदाय निशितं  बाणं  नरको दुष्टचेतनः  |
आकर्णपूर्णं संधाय  जघ्ने वृत्ररिपुं पुनः  II   25b-5
आहतस्तेन देवेन्द्रो  विह्वलः समपद्यतः  |
सुस्राव रुधिरं शक्रो  गतसंज्ञस्तदाभवत्  II  25b-6
समाश्वस्तस्तदा शक्रः  शरैर्विव्याध   चाष्टभिः  |
रथं विव्याध  सप्तत्या  सारथिं नवभिः  शरैः  II  25b-7
क्षुरप्रेण  तदा राजन्ध्वजं  चिच्छेद चोत्तमं  |
सारथिं प्राहिणोत्तस्य  यमाय निशितैः  शरैः  II  25b-8
जघानाश्वांश्चतुर्भिस्तु  बाणैः  सुनिशितैरपि  |
धनुश्चिच्छेद  भल्लेन नरकस्य दुरात्मनः  II  25b-9
स च्छिन्नधन्वा  विरथो विबाणो  हस्तसारथिः  |
आदाय   निशितं  खड्गमुत्पतात  शचीपतिम्  |
आरुह्यैरावतं  कुंभे  देवराजमपोथयत्  II  25b-10
व्याविध्य  तु पुनर्दैत्यो  देवराजस्य वक्षसि  |
खड्गेन पोथयामास  देवगन्धर्वसंसदि  II  25b-11
विसंज्ञो  विह्वलश्चैव  देवराजः  शतक्रतुः  |
उत्सृज्यैरावतं  नागं गच्छति  स्म  तदार्तवत्  II  25b-12
नागं तं पोथयामास  कुम्भदेशे स दानवः  |
स च नागो  महाराज प्राद्रवच्च  भयात्तदा  II  25b-13
जित्वाथ  नरको भौमो  वृत्रहन्तारमाहवे  |
ननाद विविदान्नादान्रोदसी च  विनादयन्  II  25b-14
निर्जित्याखण्डलं शक्रं  लोकपालांस्तथैव च  |
जयमाघोषयामास  नरको दानवोत्तमः  II  25b-15
अमरावतिं  तदा दैत्यः   प्रविश्य च  महासुरैः  |
उर्वशीं   च समाहूय  वचनं चेदमब्रवीत्  II  25b-16
भज मामिह वामोरू  निर्जितः शक्र आहवे  |
अहमिन्द्रो यमो  राजा  वरुणो यादसां पतिः  |
अहमेव सदा भद्रे  राजराजोऽस्मि  सुप्रभे   ॥ 25b-17

उर्वश्युवाच

ऋषयो यदि ते राजन्यक्ष्यन्ति  क्रतुभिः सदा  |
तदा भजामि दैत्येन्द्र  नात्र  कार्या विचारणा  |
एवमुक्तस्तदा  दैत्यो  बाढमित्यब्रवीद्वचः  II  25b-18
स्वर्गश्रेणीर्महाराज  प्रमथ्य  दितिजैः  सह  |
स्वर्गद्रुमान्समादाय  देवकन्यास्तथापराः  II  25b-19
अष्टौ राजन्सहस्राणि  गृहीत्वा  दानवोत्तमः  |
जगाम  दैत्यराजस्तु  यथेष्टं दानवैः  सह  II 25b-20



December 15, 2008