harivamshaparva harivaMsha, Volume II, Appendix 1, pp.21-22, BORI 1971 itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com 6 A chandramasau गुरुदारघर्षणम् जनवेजय उवाच श्रुतो मया महाप्राज्ञो बुधपौत्रो महामतिः । तत्रोर्वशीसमुत्पन्नः कथम् क्षत्रमवाप्तवान् ॥ 6A-1 आत्रेयस्य कथं लोके परदाराभिमर्शनात् । निष्कृतिः कीदृशी दृष्टा तन्मे ब्रूहि महामते । कीदृशो ब्राह्मणो लोके स्वरूपं तद्वदस्व मे ॥ 6A-2 वैशंपायन उवाच हन्त ते कथयिष्यामि शृणु पार्थिवसत्तम । मुखबाहूरुपादेभ्यो विप्रादीनसृजत्प्रभुः ॥ 6A-3 उत्तमाङ्गोद्भवाज्ज्यैष्ठ्याद्वेदस्याध्यापनात्तथा । सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ 6A-4 यस्यास्येन सदाश्रन्ति हव्यानि त्रिदिवौकसः । कव्यानि चैव पितरः किं भूता अधिकं ततः ॥ 6A-5 ब्राह्मण्यां ब्राह्मणाज्जातः संस्कृतो ब्राहमणो भवेत् । ज्ञेयं (?) क्षत्रियविट्शूद्रा ज्ञेयाः स्वेभ्यः स्वयोनिजाः ॥ 6A-6 अध्यापनं चाध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहश्चेति षट् कर्माण्यग्रजन्मनाम् ॥ 6A-7 वेदमेव सदाभ्यासेत्तपस्तप्तं ( प्येद् ? ) द्विजोत्तमः । वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते ॥ 6A-8 इतिहासपुराणज्ञः पदवाक्यप्रमाणवित् । अङ्गोपकारवेदी च वेदार्थं ज्ञातुमर्हति ॥ 6A-9 पाणिन्यादीनि तन्त्राणि ह्यधीत्याङ्गानि सर्वशः । इतिहासपुराणानां श्रुतीनामपि सर्वदा ॥ 6A-10 पदवाक्यप्रमणज्ञः प्रवक्ताः फलमश्नुते । श्रोता चैवान्यथा चेत्स्यान्नरकायैव कल्पते ॥ 6A-11 न वेदपाठमात्रेण संतुष्येद्वै द्विजोत्तमः । पाठमात्रावसानस्तु पङ्के गौरिव सीदति ॥ 6A-12 जन्मनोऽनन्तरं कार्यं जातकर्म यथाविधि । नामधेयं दश्म्यां तु द्वादश्यामथ कारयेत् ॥ 6A-13 षष्टेऽन्नप्राशनम् मासि चूडा कार्या यथाकुलम् । प्राप्ते तु पञ्चमे वर्षे त्वक्षराभ्यासमुच्यते ॥ 6A-14 गर्भाष्टमाब्दे कुर्वीत ब्राहमणस्योपनायनम् । यज्ञोपवीतं कुर्वीत सूत्रेण नवतन्तुकम् ॥ 6A-15 ब्राहमणो बिल्वपालाशौ दण्डौ वा धारयेत सः । गुरुं रविं समभ्यर्च्य भैक्षेत नियतः शुचिः ॥ 6A-16 निषेकादीनि कर्माणि यः करोति यथाविधि । संभावयति चान्येन स विप्रो गुरुरुच्यते ॥ 6A-17 उपनीय तु यः शिष्यम् वेदमध्यापयेत तम् । तदर्थबोधकश्चैव तमाचार्यं प्रचक्षते ॥ 6A-18 एकदेशं तु वेदस्य वेदङ्गान्यपि वा पुनः । योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ 6A-19 उपाध्यायाद्दशाचार्या आचार्याणां शतं पिता । सहस्रं तु पितॄणां तु चैभ्यो माता गरीयसि ॥ 6A-20 गुरुशुश्रूषया विद्यां संप्राप्य विधिवद्द्विजः । स्नायीत तदनुज्ञातो दत्त्वास्मै दक्षिणं हि गाम् ॥ 6A-21 गुरूणानुमतः स्नात्वा समावृत्तो यथाविधि । उद्वहेत द्विजो भार्यां लक्षणां ( ण्यां ) बन्धुशालिनीम् । बन्धुहीनां च यां कन्यां रोगिणीं च परित्यजेत् ॥ 6A-22 मन्त्रोपदेशे चार्त्विज्ये विवाहे श्राद्धभोजने । स्वबन्धुष्वेव कर्तव्यमिति मन्वादिशासनम् । आदधीत ततः पश्चाद्विधानेनैव सर्वशः ॥ 6A-23 ब्राह्मे मुहूर्ते चोत्थाय हरिं नारायणं प्रभुम् । ध्यात्वा समाहितः पश्चाद्विष्ठामूत्रं विसर्जयेत् ॥ 6A-24 नैरृते दक्षिणे भागे तृणमाच्छाद्य वै पुनः । लोष्टैश्च लेपनं कृत्वा शौचं कृत्वा यथाविधि ॥ 6A-25 मृद्भिः शोध्य गुदे पादौ पाणौ गण्डूषमाचरेत् । आचम्य प्रयतो भूत्वा ततः स्नानं समाचरेत् ॥ 6A-26 जले निमज्य हृदये नारायणमनामयम् । ध्यात्वोत्थाय ततः कुर्यादर्घ्यं सूर्याय भूमिप ॥ 6A-27 सहस्रकृत्वः परमां देविं जप्त्वाः समाहितः । उपस्थायैव तिग्मांशुं होमं कुर्याद्द्वितीयके ॥ 6A-28 वेदमध्याप्य विधिवद्वेदाङ्गानि तृतीयके । मुहूर्ते कुसुमादीनि हृत्वा गच्छेत्तमीस्वरम् ॥ 6A-29 योगक्षेमार्थलाभाय स्नात्वा माध्याह्निकीं क्रियाम् । कृत्वा पुरुषसुकतैश्च हरिमष्टाक्षरेण च ॥ 6A-30 संपूज्य तोषयित्वाथ वैश्वदेवं यथाविधि । कृत्वैवातिथ्यपूजां च भोजनं च यथाक्रमम् ॥ 6A-31 इतिहासपुराणाभ्यां षष्ठसप्तमयोर्बुधः । कालक्षेपं प्रकुर्वाणस्ताम्बूलं चर्वयेत्बुधः ( त्पुनः ) | उपास्य पश्चिमां संध्यां होमं कुर्यादतन्द्रितः ॥ 6A-32 ब्राह्मणेषु च विद्वांसो विद्वस्तु कृतबुद्धयः । कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः । श्रेष्ठास्ते ब्राह्मना लोके दानपात्रं सदा मतम् ॥ 6A-33 प्रथमं तु गुरोर्दानं दद्याच्छ्रैष्ठ्यं च सर्वदा । मातापित्रोश्च यद्दत्तं भ्रातृस्वसृसुतासु च ॥ 6A-34 भगिन्यै भागिनेयाय मातुलानां पितृष्वसुः । दरिद्रानां च बन्धूनां दानं वेदविदेऽक्षयम् । पितुः शतगुणं दानं सहस्रं मातुरुच्यते ॥ 6A-35 संनिकृष्टमधीयानमतिक्रामति यो द्विजः । दाने तु कव्यभोज्ये च दहत्यासप्तमं कुलम् ॥ 6A-36 द्विगुणं ब्राह्मणे दद्यात्समं तु ब्राह्मणब्रुवे । प्राधीते शतसाहस्रमनन्तं वेदपारगे ॥ 6A-37 प्रायश्चित्तानि शास्त्राणि पातकेषूपपातके । तेषामेवाधिकाराणि कर्मभूमिषु जन्मिनाम् । देवानां नाधिकारोऽस्ति तेषु राजन्दिवौकसाम् ॥ 6A-38 वैराजकन्याजातस्तु बुधादिल इति स्मृतः । मातामहप्रभावेन क्षत्रियत्वमुपेयिवान् ॥ 6A-39 तथाप्यत्रिप्रभावेन प्रायश्चित्तेन शोधितः । शशाङ्कस्तु क्षयान्मुक्तः सर्वलोकसुपूजितः ॥ 6A-40 March 21, 2009