harivamshaparva

harivaMsha, Volume II,  Appendix 1, pp.21-22, BORI 1971
itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com
6 आ   चन्द्रमसौ गुरुदारघर्षणम्

जनवेजय  उवाच 

श्रुतो मया महाप्राज्ञो बुधपौत्रो महामतिः  |
तत्रोर्वशीसमुत्पन्नः कथम् क्षत्रमवाप्तवान्  ॥  6A-1
आत्रेयस्य कथं लोके परदाराभिमर्शनात्  |
निष्कृतिः कीदृशी दृष्टा तन्मे ब्रूहि महामते  |
कीदृशो ब्राह्मणो लोके स्वरूपं तद्वदस्व मे  ॥  6A-2

वैशंपायन उवाच  

हन्त ते कथयिष्यामि शृणु पार्थिवसत्तम  |
मुखबाहूरुपादेभ्यो विप्रादीनसृजत्प्रभुः  ॥  6A-3
उत्तमाङ्गोद्भवाज्ज्यैष्ठ्याद्वेदस्याध्यापनात्तथा  |
सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः  ॥  6A-4 
यस्यास्येन सदाश्रन्ति हव्यानि त्रिदिवौकसः  |
कव्यानि चैव पितरः किं भूता अधिकं ततः  ॥  6A-5
ब्राह्मण्यां ब्राह्मणाज्जातः संस्कृतो  ब्राहमणो भवेत्  |
ज्ञेयं (?) क्षत्रियविट्शूद्रा ज्ञेयाः स्वेभ्यः स्वयोनिजाः  ॥  6A-6
अध्यापनं चाध्ययनं  यजनं याजनं तथा  |
दानं प्रतिग्रहश्चेति  षट् कर्माण्यग्रजन्मनाम्  ॥  6A-7
वेदमेव सदाभ्यासेत्तपस्तप्तं  ( प्येद् ? ) द्विजोत्तमः  |
वेदाभ्यासो  हि विप्रस्य तपः परमिहोच्यते  ॥  6A-8
इतिहासपुराणज्ञः  पदवाक्यप्रमाणवित्  |
अङ्गोपकारवेदी च वेदार्थं ज्ञातुमर्हति  ॥  6A-9
पाणिन्यादीनि तन्त्राणि ह्यधीत्याङ्गानि सर्वशः  |
इतिहासपुराणानां  श्रुतीनामपि सर्वदा  ॥  6A-10
पदवाक्यप्रमणज्ञः  प्रवक्ताः फलमश्नुते  |
श्रोता चैवान्यथा चेत्स्यान्नरकायैव कल्पते  ॥  6A-11
न वेदपाठमात्रेण संतुष्येद्वै द्विजोत्तमः  |
पाठमात्रावसानस्तु पङ्के गौरिव सीदति  ॥  6A-12
जन्मनोऽनन्तरं कार्यं जातकर्म यथाविधि  |
नामधेयं दश्म्यां तु द्वादश्यामथ कारयेत्  ॥  6A-13
षष्टेऽन्नप्राशनम् मासि चूडा कार्या यथाकुलम्  |
प्राप्ते तु पञ्चमे वर्षे त्वक्षराभ्यासमुच्यते  ॥  6A-14
गर्भाष्टमाब्दे कुर्वीत ब्राहमणस्योपनायनम्  |
यज्ञोपवीतं कुर्वीत सूत्रेण नवतन्तुकम्  ॥  6A-15
ब्राहमणो बिल्वपालाशौ दण्डौ वा धारयेत सः  |
गुरुं रविं समभ्यर्च्य भैक्षेत नियतः शुचिः  ॥  6A-16
निषेकादीनि कर्माणि यः करोति यथाविधि  |
संभावयति चान्येन स विप्रो गुरुरुच्यते  ॥  6A-17
उपनीय तु यः शिष्यम् वेदमध्यापयेत तम्  |
तदर्थबोधकश्चैव तमाचार्यं प्रचक्षते  ॥  6A-18
एकदेशं तु वेदस्य वेदङ्गान्यपि वा पुनः  |
योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते  ॥  6A-19
उपाध्यायाद्दशाचार्या आचार्याणां शतं पिता  |
सहस्रं तु पितॄणां तु चैभ्यो माता गरीयसि  ॥  6A-20
गुरुशुश्रूषया विद्यां संप्राप्य विधिवद्द्विजः  |
स्नायीत तदनुज्ञातो दत्त्वास्मै दक्षिणं  हि गाम्  ॥  6A-21
गुरूणानुमतः स्नात्वा समावृत्तो यथाविधि  |
उद्वहेत द्विजो भार्यां लक्षणां ( ण्यां ) बन्धुशालिनीम्  |
बन्धुहीनां च यां कन्यां  रोगिणीं च परित्यजेत्  ॥  6A-22
मन्त्रोपदेशे चार्त्विज्ये विवाहे श्राद्धभोजने  |
स्वबन्धुष्वेव कर्तव्यमिति मन्वादिशासनम्  |
आदधीत ततः पश्चाद्विधानेनैव सर्वशः  ॥  6A-23
ब्राह्मे मुहूर्ते चोत्थाय  हरिं नारायणं प्रभुम्  |
ध्यात्वा समाहितः पश्चाद्विष्ठामूत्रं  विसर्जयेत्  ॥  6A-24
नैरृते दक्षिणे  भागे तृणमाच्छाद्य वै पुनः  |
लोष्टैश्च लेपनं कृत्वा शौचं कृत्वा यथाविधि  ॥  6A-25
मृद्भिः शोध्य गुदे पादौ पाणौ गण्डूषमाचरेत्  |
आचम्य प्रयतो भूत्वा ततः स्नानं समाचरेत्  ॥  6A-26
जले निमज्य हृदये  नारायणमनामयम्  |
ध्यात्वोत्थाय ततः कुर्यादर्घ्यं  सूर्याय भूमिप  ॥  6A-27
सहस्रकृत्वः परमां देविं जप्त्वाः समाहितः  |
उपस्थायैव तिग्मांशुं  होमं कुर्याद्द्वितीयके  ॥  6A-28
वेदमध्याप्य विधिवद्वेदाङ्गानि तृतीयके  |
मुहूर्ते कुसुमादीनि  हृत्वा गच्छेत्तमीस्वरम्  ॥  6A-29
योगक्षेमार्थलाभाय  स्नात्वा माध्याह्निकीं क्रियाम्  |
कृत्वा पुरुषसुकतैश्च हरिमष्टाक्षरेण च  ॥  6A-30
संपूज्य तोषयित्वाथ  वैश्वदेवं यथाविधि  |
कृत्वैवातिथ्यपूजां च भोजनं च यथाक्रमम्  ॥  6A-31
इतिहासपुराणाभ्यां  षष्ठसप्तमयोर्बुधः  |
कालक्षेपं प्रकुर्वाणस्ताम्बूलं चर्वयेत्बुधः ( त्पुनः  )  |
उपास्य पश्चिमां संध्यां  होमं कुर्यादतन्द्रितः  ॥  6A-32
ब्राह्मणेषु च विद्वांसो  विद्वस्तु कृतबुद्धयः  |
कृतबुद्धिषु कर्तारः  कर्तृषु ब्रह्मवादिनः  |
श्रेष्ठास्ते ब्राह्मना लोके दानपात्रं सदा मतम्  ॥  6A-33
प्रथमं तु गुरोर्दानं  दद्याच्छ्रैष्ठ्यं च सर्वदा  |
मातापित्रोश्च यद्दत्तं  भ्रातृस्वसृसुतासु च  ॥  6A-34
भगिन्यै भागिनेयाय मातुलानां पितृष्वसुः ।
दरिद्रानां च बन्धूनां दानं वेदविदेऽक्षयम्  |
पितुः शतगुणं दानं  सहस्रं मातुरुच्यते  ॥  6A-35
संनिकृष्टमधीयानमतिक्रामति यो द्विजः  |
दाने तु कव्यभोज्ये च  दहत्यासप्तमं कुलम्  ॥  6A-36
द्विगुणं ब्राह्मणे दद्यात्समं  तु ब्राह्मणब्रुवे  |
प्राधीते शतसाहस्रमनन्तं  वेदपारगे  ॥  6A-37
प्रायश्चित्तानि शास्त्राणि पातकेषूपपातके  |
तेषामेवाधिकाराणि कर्मभूमिषु जन्मिनाम्  |
देवानां  नाधिकारोऽस्ति तेषु राजन्दिवौकसाम्  ॥  6A-38
वैराजकन्याजातस्तु बुधादिल इति स्मृतः  |
मातामहप्रभावेन क्षत्रियत्वमुपेयिवान्  ॥  6A-39
तथाप्यत्रिप्रभावेन प्रायश्चित्तेन शोधितः  |
शशाङ्कस्तु क्षयान्मुक्तः सर्वलोकसुपूजितः  ॥  6A-40


March 21, 2009