##Harivamsha Maha Puranam - ViShNu Parva - 
Chapter 10 - Description of the Rainy Season
Itranslated and proofread by K S Rmachandran
ramachandran_ksr @ yahoo.ca, March 26, 2008## 
 
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------- 
अथ दशमोऽध्यायः
प्रावृड्वर्णनम्

वैशंपायन उवाच 

तौ तु वृन्दावनं प्राप्तौ वसुदेवसुतावुभौ । 
चेरतुर्वत्सयूथानि चारयन्तौ सुरूपिणौ ॥2-10-1
पूर्णस्तु घर्मसमयस्तयोस्तत्र वने सुखम् ।
क्रीडतोः सह गोपालैर्यमुनां चावगाहतोः ॥2-10-2
ततः प्रावृडनुप्राप्ता मनसः कामदीपिनी ।
प्रववर्षुर्महामेघाः शक्रचापाङ्कितोदराः ॥2-10-3
बभूवादर्शनः सूर्यो भूमिश्चादर्शना तृणैः ।
पतता मेघवातेन नवतोयानुकर्षिणा ॥2-10-4
संमार्जिततला भूमिर्यौवनस्थेव लक्ष्यते ॥2-10-5
न ववर्षावसिक्तानि शक्रगोपकुलानि च ।
नष्टदावाग्निधूमानि वनानि प्रचकाशिरे ॥2-10-6
नृत्यव्यापारकालश्च मयूराणां कलापिनाम् ।
मदरक्ताः प्रवृत्ताश्च केकाः पटुरवास्तथा ॥2-10-7
नवप्रावृषि कान्ताणां षट्पदाहारदायिनाम् ।
यौवनस्थकदम्बानां नवाभ्रैर्भ्राजते वपुः ॥2-10-8
हासितं कुटजैर्वृक्षैः कदम्बैर्वासितं वनम् ।
नाशितं जलदैरुष्णं तोषिता वसुधा जलैः ।
संतप्ता भास्करकरैरभितप्ता दवाग्निभिः ॥2-10-9
जलैर्बलाहकोत्सृष्टैरुच्छ्वसन्तीव पर्वताः ।
महावातसमुद्भूतं महामेघगणार्पितम् । 
मही महाराज पुरैस्तुल्यमापद्यते नभः ॥2-10-10 
क्वचित्कदम्बहासाढ्यं शिलीन्ध्राभरणं क्वचित् ।
संप्रदीप्तमिवाभाति फुल्लनीपद्रुमं वनम् ॥2-10-11
ऐन्द्रेण पयसा सिक्तं मारुतेन च विस्तृतम् ।
पार्थिवं गन्धमाघ्राय लोकः क्षुभितमानसः ॥2-10-12
दृप्तसारङ्गनादेन दर्दुरव्याहतेन च ।
नवैश्च शिखिविक्रुष्टैरवकीर्णा वसुन्धरा ॥2-10-13
भ्रमत्तूर्णमहावर्ता वर्षप्राप्तमहारयाः ।
हरन्त्यस्तीरजान्वृक्षान्विस्तारं यांति निम्नगाः ॥2-10-14
सन्ततासारनिर्यत्नाः क्लिन्नयत्नोत्तरच्छदाः ।
न त्यजन्ति नगाग्राणि श्रान्ता इव पतत्रिणः ॥2-10-15 
तोयगम्भीरलम्बेषु स्रवत्सु च नदत्सु च ।
उदरेषु नवाभ्राणां मज्जतीव दिवाकरः ॥2-10-16
महीरुहैरुत्पतितैः  सलिलोत्पीडसङ्कुला ।
अन्विष्यमार्गा वसुधा भाति शाद्वलमालिनी ॥2-10-17
वज्रेणेवावरुग्णानां नगानां नगशालिनाम् ।
स्रोतोभिः परिकृत्तानि पतन्ति शिखराण्यधः ॥2-10-18
पतता मेघवर्षेण यथा निम्नानुसारिणा ।
पल्वलोत्कीर्णमुक्तेन पूर्यन्ते वनराजयः ॥2-10-19
हस्तोच्छ्रितमुखा वन्या मेघनादानुसारिणः ।
भ्रान्तातिवृष्ट्या मातङ्गा गां गता इव तोयदाः ॥2-10-20
प्रावृट्प्रवृत्तिं संदृश्य दृष्ट्वा चाम्बुधरान्घनान् ।
रौहिणेयो मिथः काले कृष्णं वचनमब्रवीत् ॥2-10-21
पश्य कृष्ण घनान्कृष्णान्बलाकोज्ज्वलभूषणान् ।
गगने तव गात्रस्य वर्णचोरान्समुच्छ्रितान् ॥2-10-22
तव निद्राकरः कालस्तव गात्रोपमं नभः ।
त्वमिवाज्ञातवसतिं चन्द्रो वसति वार्षिकीम् ॥2-10-23 					
एतन्नीलाम्बुदश्यामं नीलोत्पलदलप्रभम् ।
संप्राप्ते दुर्दिने काले दुर्दिनं भाति वै नभः ॥2-10-24
पश्य कृष्ण जलोदग्रैः कृष्णैरुद्ग्रथितैर्घनैः ।
गोवर्धनो यथा रम्यो भाति गोवर्धनो गिरिः ॥2-10-25
पतितेनाम्भसा ह्येते समन्तान्मददर्पिताः ।
भ्राजन्ते कृष्णसारङ्गाः काननेषु मुदान्विताः ॥2-10-26
एआअन्यम्बुप्रहृष्टानि हरितानि मृदूनि च ।
तृणानि शतपत्राक्ष पत्रैर्गूहन्ति मेदिनीम् ॥2-10-27
क्षरज्जलानां शैलानां वनानां जलदागमे ।
ससस्याणां च सीमानां न लक्ष्मीर्व्यतिरिच्यते ॥2-10-28
शीघ्रवातसमुद्भूताः प्रोषितौत्सुक्यकारिणः ।
दामोदरोद्दामरवाः प्रागल्भ्यं यान्ति तोय्दाः ॥2-10-29
हरे हर्यश्वचापेन त्रिवर्णेन त्रिविक्रम ।
विबाणज्येन रचितं तवेदं मध्यमं पदम् ॥2-10-30
नभस्येष नभश्चक्षुर्न भात्येव चरन्नभः ।
मेषैः शीतातपकरो विरश्मिरिव रश्मिवान् ॥2-10-31
द्यावापृथिव्योः संसर्गः सततं विततैः कृतः ।
अव्यवच्छिन्नधारौघैः समुद्रौघसमैर्घनैः ॥2-10-32
नीपार्जुनकदम्बानां पृथिव्यां चातिवृष्टिभिः ।
गन्धैः कोलाहला वान्ति वाता मदनदीपनाः ॥2-10-33
संप्रवृत्तमहावर्षं लम्बमानमहांबुदम् ।
भात्यगाधमपर्यन्तं ससागरमिवाम्बरम् ॥2-10-34.
धारानिर्मलनाराचं विद्युत्कवचवर्मिणम् ।
शक्रचापायुधधरं युद्धसज्जमिवांबरम् ॥2-10-35 
शैलानां च वनानां च द्रुमाणां च वराननम् ।
प्रतिच्छन्नानि भासन्ते शिखराणि घनैर्घनैः ॥2-10-36
गजानीकैरिवाकीर्णं सलिलोद्गारिभिर्घनैः ।
वर्णसारूप्यतां याति गगनं सागरस्य च ॥2-10-37
समुद्रोद्धूतजनिता लोलशाड्वलकम्पिनः ।
शीताः सपृषतोद्दामाः कर्कशा वान्ति मारुताः ॥2-10-38
निशासु सुप्तचन्द्रासु मुक्ततोयासु तोयदैः ।
मग्नसूर्यस्य नभसो न विभान्ति दिशो दश ॥2-10-39
चेतनं पुष्करं कोशैः क्षुधाध्मातैः समन्ततः ।
न घृणीनां न रम्याणाम् विवेकं यंति कृष्टयः |2-10-40
घर्मदोषपरित्यक्तं मेघतोयविभूषितम् ।
पश्य वृन्दावनं कृष्ण वनं चैत्ररथं यथा ॥2-10-41
एवं  प्रावृड्गुणान्सर्वाञ्छ्रीमान्कृष्नस्य पूर्वजः ।
कथयन्नेव बलवान्व्रजमेव जगाम ह ॥2-10-42
अन्योन्यं रममाणौ तु कृष्णसङ्कर्षणावुभौ ।  
तत्कालज्ञातिभिः सार्द्धं चेरतुस्तद्वनं महत् ॥2-10-43 

   
   इति श्रीमहाभारते खिलेषु हरिवांशे विष्णुपर्वणि प्रावृड्वर्णने
दशमोऽध्यायः