##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 127- Aniruddha freed, Krishna returns to Dvaraka after a                                            Battle with Varuna 
Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca
March 5,  2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
          अथ सप्तविंशत्यधिकशततमोऽध्यायः
                  अनिरुद्धस्य नागपाशमोचनम् 
                    कृष्णस्य वरुणालयगमनम् 
	वरुणेन सह युद्धं द्वारकाप्रत्यागमनं च

वैशम्पायन उवाच 
एवं वरान्बहून्प्राप्य बाणः प्रीतमनाभवत् ।
जगाम सह रुद्रेण महाकालत्वमागतः ॥2-127-1
वासुदेवोऽपि बहुधा नारदं पर्यपृच्छत ।
क्वानिरुद्धोऽस्ति भगवन्संयतो नागबन्धनैः ॥2-127-2
श्रोतुमिच्छामि तत्त्वेन स्नेहक्लिन्नं हि मे मनः ।
अनिरुद्धे हते वीरे क्षुभिता द्वारका पुरी ॥2-127-3
शीघ्रं तं मोक्षयिष्यामो यदर्थं वयमागताः ।
अद्य तं नष्टशत्रुं वै द्रष्टुमिच्छामहे वयम् ॥2-127-4
sa pradeshastu bhagavanviditastava suvrata |
एवमुक्तस्तु कृष्णेन नारदः प्रत्यभाषत ॥2-127-5
कन्यापुरे कुमारोऽसौ बद्धो नागैश्च माधव ।
एतस्मिन्नन्तरे शीघ्रं चित्रलेखा ह्युपस्थिता ॥2-127-6
बाणस्योत्तमशर्वस्य दैत्येन्द्रस्य महात्मनः ।
इदमन्तःपुरं देव प्रविशस्व यथासुखम् ॥2-127-7
ततः प्रविष्टास्ते सर्वे ह्यनिरुद्धस्य मोक्षणे ।
बलः सुपर्णः कृष्णस्तु प्रद्युम्नो नारदस्तथा ॥2-127-8
ततो दृष्ट्वैव गरुडं येऽनिरुद्धशरीरगाः ।
शररूपा महासर्पा वेष्टयित्वा तनुं स्थिताः ॥2-127-9
ते सर्वे सहसा देहात्तस्य निःसृत्य भोगिनः ।
क्षितिं समभिवर्तित्वा प्रकृत्यावस्थिताः शराः ॥2-127-10
दृष्टः स्पृष्टश्च कृष्णेन सोऽनिरुद्धो महायशाः ।
स्थितः प्रीतमना भूत्वा प्राञ्जलिर्वाक्यमब्रवीत् ॥2-127-11

अनिरुद्ध उवाच 
देवदेव सदा युद्धे जेता त्वमसि केशव ।
न शक्तः प्रमुखे स्थातुं साक्षादपि शतक्रतुः ॥2-127-12

[ भगवानुवाच 
आरोह गरुडं तूर्णं गच्छाम द्वारकां पुरीम् ।
एवमुक्तोऽनिरुद्धस्तु उषया सह कन्यया ।
स्थितः प्रीतमना भूत्वा ज्ञात्वा बाणं जितं रणे ]
ततो महाबलं देवं बलभद्रं यशस्विनम् ।
अभिवादयते हृष्टः सोऽनिरुद्धो महामनाः ॥2-127-13
माधवं च महात्मानमभिवाद्य कृताञ्जलिः ।
खगोत्तमं महावीर्यं सुपर्णमभिवाद्य च ॥2-127-14
ततो मकरकेतुम् च चित्रबाणधरं प्रभुम् ।
पितरं सोऽभ्युपागम्य प्रद्युम्नमभिवादयत् ॥2-127-15  
सखीगणवृता चैव सा चोषा भवने स्थिता ।
बलं चातिबलं चैव वासुदेवं सुदुर्जयम् ॥2-127-16
असङ्ख्यातगतिं चैव सुपर्णमभिवाद्य च ।
पुष्पबाणधरं चैव लज्जमानाभ्यवादयत् ॥2-127-17
ततः शक्रस्य वचनान्नारदः परमद्युतिः ।
वासुदेवसमीपं स प्रहसन्पुनरागतः ॥2-127-18
वर्धापयति तं देवं गोविन्दं शत्रुसूदनम् ।
दिष्ट्या वर्धसि गोविन्द अनिरुद्धसमागमात् ॥2-127-19
ततोऽनिरुद्धसहिता नारदं प्रणताः स्थिताः ।
आशीर्भिर्वर्द्धयित्वा च देवर्षिः कृष्णमब्रवीत् ॥  2-127-20
अनिरुद्धस्य वीर्याख्यो विवाहः क्रियतां विभो ।
जम्बूलमाणिकां द्रष्टुं श्रद्धा हि मम जायते ॥2-127-21
ततः प्रहसिताः सर्वे नारदस्य वचःश्रवात् ।
कृष्णः प्रोवाच भगवन् क्रियतामाशु मा चिरम् ॥2-127-22
एतस्मिन्नन्तरे तात कुम्भाण्डः समुपस्थितः ।
वैवाहिकांस्तु संभारान्गृह्य कृष्ण नमस्य तु ॥ 2-127-23

कुम्भाण्द उवाच
कृष्ण कृष्ण महाबाहो भव त्वमभयप्रदः ।
शरणागतोऽस्मि देवेश प्रसीदैषोऽञ्जलिस्तव ॥2-127-24
नारदस्य वचः श्रुत्वा सर्वं प्रागेव चाच्युतः ।
अभयं यच्छते तस्मै कुम्भाण्डाय महात्मने ॥2-127-25
कुम्भाण्ड मन्त्रिणां श्रेष्ठ प्रीतोऽस्मि तव सुव्रत ।
सुकृतं ते विजानामि राष्ट्रिकोऽस्तु भवानिह ।
सज्ञातिपक्षः सुसुखी निवृत्तोऽस्तु भवानिह ॥2-127-26
राज्यं च ते मया दत्तं चिरं जीव ममाश्रयात् ।
एवं दत्त्वा राज्यमस्मै कुम्भाण्डाय महात्मने ॥2-127-27
विवाहमकरोत्तस्यानिरुद्धस्य जनार्दनः ।
ततस्तु भगवान्वह्निस्तत्र स्वयमुपस्थितः ॥2-127-28
स विवाहोऽनिरुद्धस्य नक्षत्रे च  शुभेऽभवत् ।
ततोऽप्सरोगणश्चैव कौतुकं कर्तुमुद्यतः ॥2-127-29
स्नातस्त्वलङ्कृतस्तत्र सोऽनिरुद्धः स्वभार्यया ।
ततः स्निग्धैः शुभैर्वाक्यैर्गन्धर्वाश्च जगुस्तदा ॥2-127-30
नृत्यन्त्यप्सरसश्चैव विवाहमुपशोभयन् ।
ततो निर्वर्तयित्वा तु विवाहं शत्रुसूदनः ॥2-127-31
अनिरुद्धस्य सुप्रज्ञः सर्वैर्देवगणैर्वृतः ।
आमन्त्र्य वरदं तत्र रुद्रं देवनमस्कृतम् ॥2-127-32
चकार गमने बुद्धिं कृष्णः परपुरञ्जयः ।
द्वारकाभिमुखं कृष्णं ज्ञात्वा शत्रुनिषूदनम् ॥2-127-33
कुम्भाण्डो वचनं प्राह प्राञ्जलिर्मधुसूदनम् ।
बाणस्य गावस्तिष्ठन्ति हस्ते तु वरुणस्य वै ॥2-127-34
यासाममृतकल्पं वै क्षीरं क्षरति माधव ।
तत्पीत्वातिबलश्चैव नरो भवति दुर्जयः ॥2-127-35
कुम्भाण्डेनैवमाख्याते हरिः प्रीतमनास्तदा ।
गमनाय मतिं चक्रे गन्तव्यमिति निश्चयम् ॥2-127-36
ततस्तु भगवान्ब्रह्मा वर्धाप्य स तु केशवम् ।
जगाम ब्रमलोकं स वृतः स्वभवनालये ॥2-127-37
इन्द्रो मरुद्गणयुतो द्वारकाभिमुखो ययौ ।
यतः कृष्णस्ततः सर्वे गच्छन्ति जयकाङ्क्षिणः ॥2-127-38
वाहनेन मयूरेण सखीभिः परिवारिता ।
द्वारकाभिमुखी ह्यूषा देव्या प्रस्थापिता ययौ ।
ततो बलश्च कृष्णश्च प्रद्युम्नश्च महाबलः ॥2-127-39                                        आरूढवन्तो गरुडमनिरुद्धश्च वीर्यवान् ।
प्रस्थितश्च स तेजस्वी गरुडः पततां वरः ॥2-127-40
उन्मूलयंस्तरुगणान्कम्पयंश्चापि मेदिनीम् ।
आकुलास्च दिशः सर्वा रेणुध्वस्तमिवाम्बरम् ॥2-127-41
गरुडे संप्रयातेऽभून्मन्दरश्मिर्दिवाकरः ।
ततस्ते दीर्घमध्वानं प्रययुः पुरुषर्षभाः ॥2-127-42
आरुह्य गरुडं सर्वे जित्वा बाणं महौजसम् ।
ततोऽम्बरतलस्थास्ते वारुणीं दिशमास्थिताः ॥2-127-43
अपश्यन्त महात्मानो गावो दिव्यपयःप्रदाः ।
वेलावनविचारिण्यो नानावर्णाः सहस्रशः ॥2-127-44
अवज्ञाय तदा रूपं कुम्भाण्डवचनाश्रयात् ।
कृष्णः प्रहरतां श्रेष्ठस्तत्त्वतोऽर्थविशारदः ॥2-127-45
निशम्य बाणगावस्तु तासु चक्रे मनस्तदा ।
आस्थितो गरुडं प्राह स तु लोकादिरव्ययः ॥2-127-46

शीकृष्ण उवाच 
वैनतेय प्रयाहि त्वं यत्र बाणस्य गोधनम् ।
यासां पीत्वा किल क्षीरममृतत्वमवाप्नुयात् ॥2-127-47
आह मां सत्यभामा च बाणगावो ममानय ।
यासं पीत्वा किल क्षीरं न जीर्यन्ति महासुराः ॥2-127-48
विजराश्च जरां त्यक्त्वा भवन्ति किल जन्तवः ।
ता आनयस्व भद्रं ते यदि धर्मो न लुप्यते ॥2-127-49
अथ वा कार्यलोपो वै मैव तासु मनः कृथाः ।
इति मामब्रवीत्सत्या ताश्चैता विदिता मम ॥2-127-50
गरुड उवाच 
दृष्यन्ते गाव एतास्ता दृष्ट्वा मां वरुणालयम् ।
विशन्ति सहसा सर्वाः कार्यमत्र विधीयताम् ॥2-127-51
इत्युक्त्वा चैव गरुडः पक्षवातेन सागराम् ।
सहसा क्षोभयित्वा च विवेश वरुणालयम् ॥2-127-52
दृष्ट्वा जवेन गरुडं प्राप्तं वै वरुणालयम् ।
वारुणाश्च गणाः  सर्वे विभ्रान्ताः प्राचलंस्तदा ॥2-127-53
ततस्तु वारुणं सैन्यमभिज्ञातुं सुदुर्जयम् ।
प्रमुखे वासुदेवस्य नानाप्रहरणोद्यतम् ।
तद्युद्धमभवद्घोरं वारुणैः पन्नगारिणा ॥2-127-54
तेषामापततां सङ्ख्ये वारुणानां  सहस्रशः ।
भग्नं बलमनाधृष्यं केशवेन महात्मना ॥2-127-55
ततस्ते प्रद्रुता  यान्ति तमेव वरुणालयम् ।
षष्टिं रथसहस्राणि षश्टिं रथशतानि च ॥2-127-56
वारुणानि च युद्धानि दीप्तशस्त्राणि संयुगे ।
तद्बलं बलिभिः शूरैर्बलदेवजनार्दनैः ॥2-127-57
प्रद्युम्नेनानिरुद्धेन गरुडेन च सर्वशः ।
शरौघैर्विविधैस्तीक्ष्णैर्वध्यमानं समन्ततः ॥2-127-58
ततो भग्नं बलं दृष्ट्वा कृष्णेनाक्लिष्टकर्मणा ।
वरुणस्त्वथ सङ्क्रुद्धो निर्ययौ यय्त्र केशवः ॥2-127-59
ऋषिभिर्देवगन्धर्वैस्तथैवाप्सरसां गणैः । 
संस्तूयमानो बहुधा वरुणः प्रत्यदृश्यत ॥2-127-60
छत्रेण ध्रियमाणेन पाण्डुरेण वपुष्मता ।
सलिलस्राविणा श्रेष्ठं चापमुद्यम्य धिष्ठितः ॥2-127-61
अपां पतिरतिक्रुद्धः पुत्रपौत्रबलान्वितः ।
आह्वयन्निव युद्धाय विस्फारितमहाधनुः ॥2-127-62
स तु प्राध्मापयच्छङ्खं वरुणः समधावत ।
हरिं हर इव क्रुद्धो बानजालैः समावृणोत् ॥2-127-63
ततः प्रध्माय जलजं पाञ्चजन्यं जनार्दनः ।
बाणजालैर्दिशः सर्वास्ततश्चक्रे महाबलः ॥2-127-64
ततः शरौघैर्विमलैर्वरुणः पीडितो रणे ।
स्मयन्निव ततः कृष्णं वरुणः प्रत्ययुध्यत ॥2-127-65
ततोऽस्त्रं वैष्णवं घोरमभिमन्त्र्याहवे स्थितः ।
वासुदेवोऽब्रवीद्वाक्यं प्रमुखे तस्य धीमतः ॥2-127-66
इदमस्त्रं महाघोरं वैष्णवं शत्रुसूदनम् ।
मयोद्यतं वधार्थं ते तिष्ठेदानीं स्थिरो भव ॥2-127-67
ततोऽस्त्रं वरुणो देवो ह्यस्त्रं वैष्णवमुद्यतः ।
वारुणास्त्रेण संयोज्य विननाद महाबलः ॥2-127-68
तस्यास्त्रे वितता ह्यापो वरुणस्य विनिःसृताः ।
वैष्णवास्त्रस्य शमने वर्तते समितिञ्जयः ॥2-127-69
आपस्तु वारुणास्तत्र kSiptAH क्षिप्ता ज्वलन्ति वै ।
दह्यन्ते वारुणास्तत्र ततोऽस्त्रे ज्वलिते पुनः ॥2-127-70
वैष्णवे तु महावीर्ये दिशो भीता विदुद्रुवुः ।
तद्बलं ज्वलितं दृष्ट्वा वरुणः कृष्णमब्रवीत् ॥2-127-71
स्मर स्वप्रकृतिं पूर्वामव्यक्तां व्यक्तलक्षणाम् ।
तमो जहि महाभाग तमसा मुह्यसे कथम् ॥2-127-72
सत्त्वस्थो नित्यमासीस्त्वं योगीश्वर महामते ।
पञ्चभूताश्रयान्दोषानहङ्कारं च वर्जय ॥2-127-73
या या ते वैष्णवी मूर्तिस्तस्या ज्येष्ठो ह्यहं तव ।  
ज्येष्ठभावेन मान्यम् तु किं मां त्वं दग्धुमिच्छसि ॥2-127-74
नाग्निर्विक्रमते ह्यग्नौ त्यज कोपं युधां वर  |
त्वयि न प्रभविष्यामि जगतः प्रभवो ह्यसि ॥2-127-75
पूर्वं हि या त्वया सृष्टा प्रकृतिर्विकृतात्मिका ।
धर्मिणी बीजभावेन पूर्वधर्मं समाश्रिता ॥ 2-127-76         
 आग्नेयं वैष्णवं सौम्यं प्रकृत्यैवेदमादितः ।
त्वया सृष्टं जगदिदं स कथं मयि वर्तसे ॥2-127-77
अजेयः शाश्वतो देवः स्वयंभूर्भूतभावनः ।
अक्षरं च क्षरं चैव भावाभावौ महाद्युते ॥2-127-78  
रक्ष मां रक्षणीयोऽहं त्वयानघ नमोऽस्तु ते ।
आदिकर्तासि लोकानां त्वयैतद्बहुलीकृतम् ॥2-127-79
विक्रीडसि महादेव बालः कॄडनकैरिव ।
न ह्ययं प्रकृतिद्वेषी नाहं प्रकृतिदूषकः ॥2-127-80
प्रकृतिर्या विकारेषु वर्तते पुरुषर्षभ ।
तस्या विकारशमने वर्तसे त्वं महाद्युते ॥2-127-81
विकारो वा विकाराणां विकाराय न तेऽनघ ।
तानधर्मविदो मन्दान्भवान्विकुरुते सदा ॥2-127-82
इदं प्रकृतिजैर्दोषैस्तमसा मुह्यते यदा ।
रजसा वापि संस्पृष्ट्वा तदा मोहः प्रवर्तते ॥2-127-83
परावरज्ञः सर्वज्ञ ऐश्वर्यविधिमास्थितः ।
किं मोहयसि नः सर्वान्प्रजापतिरिव स्वयम् ॥2-127-84
वरुणेनैवमुक्तस्तु कृष्णो लोकपरायणः ।
भावज्ञः सर्वकृद्धीरस्ततः प्रीतमना ह्यभूत् ॥2-127-85
इत्येवमुक्तः कृष्णस्तु प्रहसन्वाक्यमब्रवीत् ।

श्रीकृष्ण उवाच 
गावः प्रयच्छ मे वीर शान्त्यर्थं भीमविक्रम ॥2-127-86
इत्येवमुक्ते कृष्णेन वाक्यं वाक्यविशारदः ।
वरुणो ह्यब्रवीद्भूयः शृणु मे मधुसूदन ॥2-127-87

वरुण उवाच 
बाणेन सार्धं समयो मया देव कृतः पुरा ।
कथं च समयं कृत्वा कुर्यां विफलमन्यथा ॥2-127-88
त्वमेव वेद सर्वस्य यथा समयभेदकः ।
चारित्रं दुष्यते तेन न च सद्भिः प्रशस्यते ॥2-127-89
धर्मभागीश्वरो नित्यं वर्ज्यते मधुसूदन ।
न च लोकानवाप्नोति पापः समयभेदकः ॥2-127-90
प्रसीद धर्मलोपश्च मा भून्मे मधुसूदन ।
न मां समयभेदेन योक्तुमर्हसि माधव ॥2-127-91
जीवन्नाहं प्रदास्यामि गावो वै वृषभेक्षण ।
हत्वा नयस्व मां गाव एष मे समयः पुरा ॥2-127-92
एतच्च मे समाख्यातं समयं मधुसूदन ।
सत्यमेव महाबाहो न मिथ्या तु सुरेश्वर ॥2-127-93
यदेवाहमनुग्राह्यो रक्ष मां मधुसूदन ।
अथ वा गोषु निर्बन्धो हत्वा नय महाभुज ॥2-127-94

वैशम्पायन उवाच 
वरुणेनैवमुक्तस्तु यदूनां वंशवर्धनः ।
अभेद्यं समयं मत्वा न्यस्तवादो गवां प्रति ॥2-127-95
स प्रहस्य ततो वाक्यं व्याजहारार्थकोविदः ।
तस्मान्मुक्तोऽसि यद्येवं बाणेन समयः कृतः ॥2-127-96
प्रश्रितैर्मधुरैर्वाक्यैस्तत्त्वार्थमधुभाषितैः ।
कथं पापं करिष्यामि वरुण त्वय्यहं प्रभो ॥2-127-97
गच्छ मुक्तोऽसि वरुण सत्यसंधोऽसि नो भवान् ।
त्वत्प्रियार्थं मया मुक्ता बाणगावो न संशयः ।
ततस्तूर्यनिनादैश्च भेरीणां च महास्वनैः |2-127-98
अर्घमादाय वरुणः केशवं प्रत्यपूजयत् ।
केशवोऽर्घं तदा गृह्य वरुणाद्यदुनन्दनः ॥2-127-99
बलं चापूजयद्देवः कुशलीव समाहितः ।
वरुणायाभयं दत्त्वा वासुदेवः प्रतापवान् |2-127-100
द्वारकां प्रस्थितः शौरिः शचीपतिसहायवान् ।
तत्र देवाः समरुतः ससाध्याः सिद्धचारणाः ॥2-127-101
गन्धर्वाप्सरसश्चैव किंनराश्चान्तरिक्षगाः ।
अनुगच्छन्ति भूतेशं सर्वभूतादिमव्ययम् ॥2-127-102
आदित्या वसवो रुद्रा  अश्विनौ यक्षराक्षसाः ।
विद्याधरगणाश्चैव ये चान्ये सिद्धचारणाः ।
गच्छन्तमनुगच्छन्ति यशसा  विजयेन च ॥2-127-103
नारदस्च महाभागः प्रस्थितो द्वारकां प्रति ।
तुष्टो बाणजयं दृष्ट्वा  वरुणं च कृतप्रियम् ॥2-127-104
कैलासशिखरप्रख्यैः प्रासादैः कन्दरैः शुभैः ।
दूरान्निशम्य मधुहा द्वारकां द्वारमालिनीम् ॥2-127-105
पाञ्चजन्यस्य निर्घोषं चक्रे चक्रगदाधरः ।
संज्ञां प्रयच्छते देवो द्वारकापुरवासिनाम् ॥2-127-106
देवानुयाननिर्घोषं पाञ्चजन्यस्य निःस्वनम् ।
श्रुत्वा द्वारवतीं सर्वे प्रहर्षमतुलं गताः ॥2-127-107
पूर्णकुम्भैश्च लाजैश्च बहुविन्यस्तविस्तरैः ।
द्वारोपशोभितां कृत्वा सर्वां द्वारवतीं पुरीम् ॥2-127-108
सुश्लिष्टरथ्यां सश्रीकां बहुरत्नोपशोभिताम् ।
विप्राश्चार्घं समादाय यथैव कुलनैगमाः  ॥2-127-109
जयशब्दैश्च विविधैः पूजयन्ति स्म माधवम् ।
वैनतेये समासीनं नीलाञ्जनचयोपमम् ॥2-127-110
ववन्दिरे तदा कृष्णं श्रिया परमया युतम् ।
तमानुपूर्व्या वर्णाश्च पूजयन्ति महाबलम् ॥2-127-111
अनन्तं केशिहन्तारं श्रेष्ठिपूर्वाश्च श्रेणयः ।
ऋषिभिर्देवगन्धर्वैश्चारणैश्च समन्ततः ॥2-127-112
स्तूयते पुण्डरीकाक्षो द्वारकोपवने स्थितः ।
तदाश्चर्यमपश्यन्त दाशार्हगणसत्तमाः ॥2-127-113
प्रहर्षमतुलं प्राप्ता दृष्ट्वा कृष्णं महाभुजम् ।
बाणं जित्वा महादेवमायान्तं पुरुषोत्तमम् ॥2-127-114
द्वारकावासिनां वाचश्चरन्ति बहुधा तदा ।
प्राप्ते कृष्णे महाभागे यादवानां महारथे ॥2-127-115
गत्वा च दूरमध्वानं सुपर्णो द्रुतमागतः ।
धन्याः स्मोऽनुगृहीताः स्मो येषां वै जगतः पिता ॥2-127-116
रक्षिता चैव गोप्ता च दीर्घबाहुर्महाभुजः ।
वैनतेये समारुह्य जित्वा बाणं सुदुर्जयम् ॥2-127-117
प्राप्तोऽयं पुण्डरीकाक्षो मनांस्याह्लादयन्निव ।
एवं कथयतामेव द्वारकावासिनां तदा ॥2-127-118
वासुदेवगृहे देवा विविशुस्तं महारथाः ।
अवतीर्य सुपर्णात्तु वासुदेवो बलस्तदा ॥2-127-119
प्रद्युम्नश्चानिरुद्धश्च गृहान्प्रविविशुस्तदा ।
ततो देवविमानानि सञ्चरन्ति तदा दिवम् ॥2-127-120
अवस्थितानि दृश्यन्ते नानारूपाणि सर्वशः ।
हंसर्षभमृगैर्नागैर्वाजिसारसबर्हिणैः ।
भास्वन्ति तानि दृष्यन्ते विमानानि सहस्रशः ॥2-127-121
अतः कृष्णोऽब्रवीद्वाक्यं कुमारांस्तान्सहस्रशः ।
प्रद्युम्नादीन्समस्तांस्तु श्लक्ष्णं मधुरया गिरा ॥2-127-122
एते रुद्रास्तथादित्या वसवोऽथाश्विनावपि ।
साध्या देवास्तथान्ये च वन्दध्वं च यथाक्रमम् ॥2-127-123
सहस्राक्षं महाभागं दानवानां भयङ्करम् ।
वन्दध्वं सहिताः शक्रं सगणं नागवाहनम् ॥2-127-124
सप्तर्षयो महाभागा भृग्वाङ्गिरसमाश्रिताः ।
ऋषयश्च महात्मानो वन्दध्वं च यथासुखम् ॥2-127-125
एते चक्रधराश्चैव तावन्दध्वं च सर्वशः ।
सागराश्च ह्रदाश्चैव मत्प्रियार्थमिहागताः ॥2-127-126
दिशश्च विदिशश्चैव वन्दध्वं च यथाक्रमम् ।
वासुकिप्रमुखाश्चैव नागा वै सुमहाबलाः ॥2-127-127
गावश्च मत्प्रियार्थं वै वन्दध्वं च यथाक्रमम् ॥
ज्योतींषि सह नक्षत्रैर्यक्षराक्षसकिंनरैः ॥2-127-128
आगता मत्प्रियार्थं वै वन्दध्वं च यथाक्रमम् ।
वासुदेववचः श्रुत्वा कुमाराः प्रणताः स्थिताः ॥2-127-129
यथाक्रमेण सर्वेषां देवतानां माहात्मनाम् ।
सर्वान्दिवौकसो दृष्ट्वा पौरा विस्मयमागताः ॥2-127-130
पूजार्थमथ सम्भारान्प्रगृह्य द्रुतमागताः ।
अहो सुमहदाश्चर्यं वासुदेवस्य संश्रयात् ॥2-127-131
प्राप्यते यदिहास्माभिरिति वाचश्चरन्त्युत ।
ततश्चन्दनचूर्णैश्च गन्धपुष्पैश्च सर्वशः ॥2-127-132
किरन्ति पौरः सर्वांस्तान्पूजयन्तो दिवौकसः ।
लाजैः प्रणामैर्धूपैश्च वाद्यध्वनियमैस्तथा ॥2-127-133
द्वारकावासिनः सर्वे पूजयन्ति दिवौकसः ।                        
आहुकं वासुदेवं च साम्बं च यदुनन्दनम् ॥2-127-134
सात्यकिं चोल्मुकं चैव विपृथुं च महाबलम् ।
अक्रूरं च महाभागं तथा निषधमेव च ॥2-127-135
एतान्परिष्वज्य तदा मूर्ध्नि चाघ्राय वासवः ।
अथ शक्रो महाभागः समक्षं यदुमण्डले ॥2-127-136
स्तुवन्तं केशिहन्तारं तत्रोवाचोत्तरं वचः ।
सात्वतः सात्त्वतामेष सर्वेषां यदुनन्दनम् ॥2-127-137
मोक्षयित्वा रणे चैव यशसा पौरुषेण च ।
महादेवस्य मिषतो गुहस्य च महात्मनः ॥2-127-138
एष बाणं रणे जित्वा द्वारकां पुनरागतः ।
सहस्रबाहो बाहूनां कृत्वा द्वयमनुत्तमम् ॥2-127-139
स्थापयित्वा द्विबाहुत्वे प्राप्तोऽयं स्वपुरं हरिः ।
यदर्थं जन्म कृष्णस्य मानुषेषु महात्मनः ॥2-127-140
तदप्यवसितं कार्यं नष्टाशोका वयं कृताः ।
पिबतां मधु मध्वीकं भवतां प्रीतिपूर्वकम् ॥2-127-141 
कालो यास्यत्यविरसं विषयेष्वेव त्यज्यताम् ।
बाहूनां संश्रयात्सर्वे वयमस्य महात्मनः ॥2-127-142
प्रणष्टशोका रंस्यामः सर्वे एव यथासुखम् ।
एवं स्तुत्वा सहस्राक्षः केशवं दानवान्तकम् ॥ 2-127-143
आपृच्छ्य तं महाभागः सर्वदेवगणैर्वृतः ।
ततः पुनः परिष्वज्य कृष्णं लोकनमस्कृतम् ।
पुरंदरो दिवं यातः सह देवमरुद्गणैः ॥2-127-144
ऋषयश्च महात्मानो जयाशीर्भिर्महौजसम् ।
यथागतं पुनर्याता यक्षराक्षसकिंनराः ॥2-127-145
पुरंदरे दिवं याते पद्मनाभो महाबलः ।
अपृच्छत महाभागः सर्वान्कुशलमव्ययम् ॥2-127-146
ततः किलकिलाशब्दं निर्वमन्तः सहस्रशः ।
गच्छन्ति कौमुदीं द्रष्टुं सोऽनघः प्रीयते सदा ॥2-127-147
द्वारकां प्राप्य कृष्णास्तु रेमे यदुगणाइः सह ।
विविधान्सर्वकामार्थाञ्छ्रिया परमया युतः ॥2-127-148

  इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
                   द्वारकाप्रत्यागमने
       सप्तविंशत्यधिकशततमोऽध्यायः