## Harivamsa Maha Puranam - Part 2 - Vishnu Parva
Chapter 31 - Kamsa's Wives Express Grief
Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca,
July 3, 2008
Note -  I have some difficulty with the grammar of sma and yAma in verse 34##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
----------------------------------------------------------------


       अथ एकत्रिंशोऽध्यायः 
                कंसयोषितां विलापः 
                
                वैशम्पायन उवाच
                
भर्तारं पतितं दृष्ट्वा क्षीणपुण्यमिव ग्रहम् ।
कंसपत्न्यो हतं कंसं समन्तात्पर्यवारयन् ॥2-31-1
तं महीशयने सुप्तं क्षितिनाथं गतायुषम्  |
भार्याः स्म दृष्ट्वा शोचन्ति मृग्यो मृगपतिं यथा ॥2-31-2
हा हताः स्म महाबाहो हताशा  हतबांधवाः । 
वीरपत्न्यो हते वीरे त्वयि वीर व्रतप्रिये ॥2-31-3
इमामवस्थां पश्यन्त्यः पश्चिमां तव नैष्ठिकीम् ।
कृपणं राजशार्दूल विलपामः सबान्धवाः ॥2-31-4
छिन्नमूलाः स्म संवृत्ताः परित्यक्तास्त्वया विभो ।
त्वयि पञ्चत्वमापन्ने नाथेऽस्माकं महाबले ॥2-31-5
को नः कोपपरीताङ्गी रतिसंसर्गलालसाः ।
लता इव विचेष्टन्तीः शयनीयानि नेष्यति ॥2-31-6
इदं तेऽसदृशं सौम्य हृद्यनिश्वासमारुतम् ।
दहत्यर्को मुखं कान्तं निस्तोयमिव पङ्कजम् ॥2-31-7
इमे ते श्रवणे शून्ये न शोभेते विकुण्डले ।
शिरोधरायां संलीने सततं कुण्डलप्रिये ॥2-31-8
क्व ते स मुकुटो वीर सर्वरत्नविभूषितः ।
अत्यर्थं शिरसो लक्ष्मीं यो दधारार्कसप्रभाम् ॥2-31-9
अनेन हि कलत्रेणा तवान्तःपुरशोभिना ।
कथं दीनेन कर्तव्यं त्वयि लोकान्तरं गते ॥2-31-10 
ननु नाम स्त्रियः साध्व्यः प्रियभोगेष्ववञ्चिताः ।
पतीनामपरित्याज्याः स त्वं नस्त्यज्य गच्छसि ॥2-31-11
अहो कालो महावीर्यो येन पर्यायकर्मणा ।
कालतुल्यः सपत्नानां त्वं क्षिप्रमपनीयसे ॥2-31-12
वयं दुःखेष्वनुचिताः सुखेष्वेव त्वयैधिताः ।
कथं वत्स्य्	आम विधवा नाथ कार्पण्यमाश्रिताः ॥2-31-13
स्त्रीणां चारित्रलुब्धानां पतिरेकः परा गतिः ।
त्वं हि नः सा गतिश्छिन्ना कृतान्तेन बलीयसा ॥2-31-14
वैधव्येनाभिभूताः स्मः शोकसंतप्तमानसाः ।
रोदितव्यह्रदे मग्नाः क्व गच्छामस्त्वया विना ॥2-31-15
सह त्वया गतः कालस्त्वदङ्के क्रीडितं कृतम् ।
क्षणेन तद्विहीनाः स्म अनित्या हि नृणां गतिः ॥2-31-16
अहो बलविहीनाः स्म विपन्ने त्वयि मानद ।
एकदुष्कृतकारिण्यः सर्वा वैधव्यलक्षणाः ॥ 2-31-17
त्वया स्वर्गप्रतिच्छन्दैर्लालिताः स्म रतिप्रियाः ।
त्वयि कामवशाः सर्वाः स नस्त्यज्य क्व गच्छसि ॥2-31-18
अस्माकं त्वमनाथानां नाथो ह्यसि सुरोपम ।
आसां विलपमानानां कुररीणामिव प्रभो ।
प्रतिवाक्यं जगन्नाथ दातुमर्हसि मानद ॥2-31-19
एवमार्तकलत्रस्य शाम्यमानेषु बन्धुषु ।
गमनं ते महाभाग दारुणे प्रतिभाति नः ॥2-31-20
नूनं कान्ततराः कान्त परलोके वरस्त्रियः ।
यतस्त्वं प्रस्थितो वीर विहायेमं गृहे जनम् ॥2-31-21
किं नु ते कारणं वीर भार्यास्वेतासु भूरिद ।
आर्तनादं रुदन्तीषु यन्मोहान्नावबुध्यसे ॥2-31-22
अहो निष्करुणा यात्रा नराणामौर्ध्वदेहिकी ।
यत्परित्यज्य दारान्स्वान्निरपेक्षा व्रजन्ति हि ॥2-31-23
अपतित्वं स्त्रियाः श्रेयो न तु शूरः पतिः स्त्रियाः ।
स्वर्गस्त्रीणां प्रियाः शूरास्तेषामपि च ताः प्रियाः ॥2-31-24
अहो क्षिप्रमदृश्येन नयतां त्वां रणप्रियम् ।
प्रहृतं नः कृतान्तेन सवासामन्तरात्मसु ॥2-31-25 
हत्वा जरासन्धबलं जित्वा यक्षांश्च संयुगे ।
कथं मानुषमात्रेण हतस्त्वं जगतीतले ॥2-31-26
इन्द्रेणा सह संग्रामं कृत्वा सायकविग्रहम् ।
अमर्त्यैरजितो युद्धे मर्त्येनासि कथं हतः ॥2-31-27
त्वया सागरमक्षोभ्यं विक्षोभ्य शरवृष्टिभिः ।
रत्नसर्वस्वहरणं जित्वा पाशधरं कृतम् ॥2-31-28
त्वया पौरजनस्यार्थे मन्दं वर्षति वासवे ।
सायकैर्जलदाञ्जित्वा बलाद्वर्षं प्रवर्तितम् ॥2-31-29
प्रतापावनताः सर्वे तव तिष्ठन्ति पार्थिवाः ।
प्रेषयन्तो वरार्हाणि रत्नान्याच्छादनानि च ॥2-31-30
तवैवं देवकल्पस्य दृष्टवीर्यस्य शत्रुभिः ।
कथं प्राणान्तकं घोरमीदृशं भयमागतम् ॥2-31-31
प्राप्ताः स्मो विधवाशब्दं त्वयि नाथे निपातिते ।
अप्रमत्ताः प्रमत्तेन कृतान्तेन निराकृताः ॥2-31-32
यद्येवं नाथ गन्तव्यं यदि वा विस्मृता वयम् ।
वाङ्मात्रेणापि यामीति वक्तव्ये कः परिश्रमः ॥2-31-33
प्रसीद नथ भीताः स्म पादौ ते याम मूर्द्धभिः ।       
अलं दूरप्रवासेन निवर्तस्व नराधिप ॥2-31-34
अहो वीर कथं शेषे निषण्णस्तृणपांसुषु ।
शयानस्य हि ते भूमौ कस्मान्नोद्विजते वपुः ॥2-31-35
केन सुप्तप्रहारोऽयं दत्तोऽस्माकमतर्कितः ।
प्रदत्तं केन सर्वासु नारीष्वेवं सुदारुणम् ॥2-31-36
रुदितानुशयो नार्या जीवन्त्याः परिदेवनम् ।
किं वयं सति गन्तव्ये सह भर्त्रा रुदामहे ॥2-31-37
एतस्मिन्नन्तरे दीना कंसमाता प्रवेपती ।
क्व मे वत्सः क्व मे पुत्र इति रोरूयती भृशम् ॥2-31-38
सापश्यन्निहतं पुत्रं निष्प्रभं शशिनं यथा ।  
हृदयेन विदीर्णेन भ्राम्यमाणा पुनः पुनः ॥2-31-39
पुत्रं समभिवीक्षन्ती हा हतास्मीति वाशती ।
स्नुषाणामार्तनादेन विललाप रुरोद च ॥2-31-40  
सा तस्य वदनं दीनमुत्सङ्गे पुत्रगृद्धिनी ।
कृत्वा पुत्रेति कारुण्यं विललापार्तया गिरा  ॥2-31-41
पुत्र शूरव्रते युक्त ज्ञातीनां नन्दिवर्द्धन ।
किमिदं त्वरितं वत्स प्रस्थानं कृतवानसि ॥2-31-42
प्रसुप्तश्चातिविवृते किं पुत्र नियमं विन ।
वत्स नैवंविधा भूमौ शेरते कृतलक्षणाः ॥2-31-43
रावणेन पुरा गीतः श्लोकोऽयं साधुसंमतः ।
बलज्येष्ठेन लोकेषु राक्षसानां समागमे ॥2-31-44
एवमूर्जितवीर्यस्य मम देवनिघातिनः ।
बान्धवेभ्यो भयं घोरं दुर्निवार्यं भविष्यति ॥2-31-45
तथैव ज्ञातिलुब्धस्य मम पुत्रस्य धीमतः ।
ज्ञातिभ्यो भयमुत्पन्नं शरीरान्तकरं महत् |2-31-46
सा पतिं भूपतिं वृद्धमुग्रसेनं विचेतसम् ।
उवाच रुदती वाक्यं विवत्सा हरिणी यथा ॥2-31-47
एह्येहि राजञ्छुद्धात्मन्पश्य पुत्रं जनेश्वरम् ।
शयानं वीरशयने वज्राहतमिवाचलम् ॥2-31-48
अस्य कुर्मो महाराज निर्याणसदृशीं क्रियाम् ।
प्रेतत्वमुपपन्नस्य गतस्य यमसादनम् ॥2-31-49
वीरभोग्यानि राज्यानि वयं चापि पराजिताः ।
गच्छ विज्ञाप्यतां कृष्णः कंससत्कारकारणात् ॥2-31-50
मरणान्तानि वैराणि शान्ते शांतिर्भविष्यति ।
प्रेतकार्याणि कार्याणि मृतः किमपराध्यते ॥2-31-51
एवमुक्त्वा पतिं भोजं केशानारुज्य दुःखिता ।
पुत्रस्य मुखमीक्षन्ती विललापैव सा भृशम् ॥2-31-52 
इमास्ते किं करिष्यन्ति भार्या राजन्सुखोषिताः ।
त्वां पतिं सुपतिं प्राप्य या विपन्नमनोरथाः ॥2-31-53
इमं ते पितरं वृद्धं कृष्णस्य वशवर्तिनम् ।
कथं द्रक्ष्यामि शुष्यन्तं कासारसलिलं यथा ॥2-31-54
अहम् ते जननी पुत्र किमर्थं नाभिभाषसे ।
प्रस्थितो दीर्घमध्वानं परित्यज्य प्रियं जनम् ॥2-31-55
अहो वीराल्पभाग्यायाः कृतान्तेनाभिवर्तिना ।
आच्छिद्य मम संदायो नीयसे नयकोविदः  ॥2-31-56
दानमानगृहीतानि तृप्तान्येतानि तैर्गुणैः ।
रुदन्ति तव भृत्यानां कुलानि कुलयूथप ॥2-31-57
उत्त्तिष्ठ नरशार्दूल दीर्घबाहो महाबल ।
त्राहि दीनं जनं सर्वं पुरमन्तःपुरं यथा ॥2-31-58
रुदतीनां भृशार्तानं कंसस्त्रीणां सुविस्तरम् ।
जगामास्तं दिनकरः संध्यारागेण रञ्जितः ॥ 2-31-59

   इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि 
   कंसस्त्रीविलापे एकत्रिंशोऽध्यायः