##Harivamsha Maha Puranam - Part 2 -Vishnu Parva
Chapter 79 - Descripton of Punyaka Vrata - contd.
Itranslated by K S Ramachandran, ramachandran_ksr@yahoo.ca
November 18, 2008
Note 1: Verse 30, line1 : deyaM is the correct word
          2:    "      67,   "   1 :  नक्षत्राणि     "       "##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------
   अथैकोनाशीतितमोऽध्यायः
     पुण्यकव्रतवर्णनम्

उमोवाच
विधिनैतेन कृत्स्नेन स्त्री सदा भर्तृदेवता ।
चरेत्संवत्सरं दान्ता षण्मासान्मासमेव च ॥2-79-1
स्त्रियो ह्यावाहयेत्साध्वीरेकादश समाधिना ।
स्वयं चैव विधिर्दृष्टो व्रतकानां मया शुभः ॥2-79-2
अद्भिर्दद्यात्सतीः सर्वा या मूलव्रतिनी भवेत् ।
तासां तु निष्क्रयो देयः कालदेशानुरूपतः ॥2-79-3
ततो मासान्तशुक्लस्य तिथौ च नवमी तथा ।
आराधयित्वा कर्तव्यं व्रतकस्यापवर्जनम् ॥2-79-4
उपवासमहोरात्रं व्रतकं चापि निश्चितम् ।
आदौ चान्ते च कुर्वीत व्रतकस्यापि सिद्धये ॥2-79-5
क्षुरकर्म ततो भर्तुरात्मनश्चैव कारयेत् ।
उत्सादनं च स्नानं च तस्मिन्नहनि संस्मृतम् ॥2-79-6
ततो विवाहवत्स्नानं विहितं पुण्यके शुभे ।
मण्डनं चैव विहितं माल्यधारणमेव च ॥2-79-7
कुंभैस्तु स्नाप्यमानेमं साध्वी मन्त्रमुदीरयेत् ।
भर्तुः पादौ नमस्कृत्य मनसा वाथ वा गिरा ॥2-79-8
   आपो देव्य ऋषीणां हि विश्वधात्र्यो
         दिव्या मदन्त्यो याः शङ्करा धर्मधात्र्यः ।
   हिरण्यवर्णाः पावकाः शिवतमेन
         रसेन श्रेयसो माम् जुषन्तु ॥2-79-9
अपामेष स्मृतो मन्त्रः सर्वत्रान्यत्र मे शृणु ।
मन्त्राः पुराणविहिताः स्त्रीणां सर्वाङ्गशोभने ॥2-79-10
  शुभाव्यया गुणिनी युक्तधर्मा
     भर्त्रा साकं मम दास्या वरेण ।
  मा कर्मना मनसा वापि वाचा 
     भर्तुर्भवेयं रुषती स्यां वशङ्गा ॥2-79-11 
  सपत्नीनामधि नित्यं भवेयं 
     सपुत्रा स्यां  सुभगा चारुरूपा ।
  संपन्नहस्ता गुणवादिनी च 
     सर्वात्मना स्यां मा दरिद्रा भवेयम् ॥2-79-12
  पतिश्च मे स्यात्सुमुखो मत्प्रतीक्षो
     नित्यं मद्भक्तः स्यान्मन्मतिर्मद्गतिश्च ।
  प्रीतिश्च नौ स्याच्चक्रवाकानुरूपा 
     मनोविरागो न भवेत्साधुवत्स्यात् ॥2-79-13
  लोकान्साध्वीनामुत्तमानां व्रजेयं 
     याभिः सर्वं धार्यते विश्वरूपम् ।
  उभे कुले याः शुभाः पावयन्ति 
     पितुर्भर्तुश्च पतिभक्त्योर्जिताश्च  ॥2-79-14 
  भूमिर्वायुर्जलमाकाशमग्निः
     रन्तः क्षेत्रज्ञः प्रकृतिर्यो महांश्च ।
  अहङ्कारश्च मम साक्ष्ये नियुक्ताः 
     स्मरेयुर्मे निश्चयं च व्रतं च ॥2-79-15
  यैरारब्धो देहिनां भौतिकोऽयं
     विधिः सत्त्वाद्यैर्भूतयुक्तैः सबीजैः ।
  सन्त्वेते मे साक्षिणः सर्वसंस्था 
     व्रते चास्मिन्निश्चये चापि नित्यम् ॥1-79-16
  चन्द्रादित्यौ पुण्यसाक्षी यमश्च 
     दिशः सर्वा दश चात्मा  च मेयम् ।
  सन्त्वेते वै साक्षिणः सर्वसंस्था 
     व्रते चास्मिन्निश्चये चापि नित्ये ॥2-79-17
मन्त्रैरेतैः पुराणोक्तैः सर्वद्रव्याभिमन्त्रणम् ।
व्रतचर्यात्प्रभृति वै पुराणे समुदाहृतम् ॥2-79-18
स्नात्वाथ वाससी दद्याद्भर्तुः कर्त्य स्व्यं शुभे ।
अथात्मकर्तितं न स्याच्छुभे विघ्नेन केनचित् ॥2-79-19
वासोऽन्यदेव दद्याच्च श्वेतं मुख्यं नवं शुचि ।
स्वकर्तितं च सूत्रं तु वाससा तेन मिश्रयेत् ॥2-79-20
ततो द्विजं शुचिं दान्तं ज्ञानविज्ञानकोविदम् ।
भोजयेच्च यथाशक्त्या सह भर्त्रा सुमध्यमे ॥2-79-21
ब्राह्मणस्यापि दातव्यं वासोयुग्मं महातपे ।
शय्यासनं गृहं धान्यं दासं दासीं तथैव च ॥2-79-22
अलङ्कारः शक्तितश्च रत्नपर्वत एव च ।
सर्वधान्यसमुन्मिश्रस्तिलैश्च सविशेषतः ॥2-79-23
वासोभिश्च प्रतिच्छन्नो नानावर्णैररुन्धती ।
हस्त्यश्वावचयश्चैव देया गौरेव च ध्रुवम् ॥2-79-24
लवणप्रतिमां दद्यान्नवनीतस्य चापरां ।
गुडस्य मधुनश्चैव सुवर्णस्य च शोभनाम् ॥2-79-25
तथैव सर्वगन्धानां रसानां पृथगेव च ।
तथा सुमनसां दद्याद्रौप्यस्यौदुम्बरस्य च ॥2-79-26
फलानां चैव सर्वेषां वाससामपि नन्दिनि ।
चित्रप्रतिकृतं चैव काष्ठस्य प्रतिमां तथा ॥2-79-27
शिलां प्रतिकृतिं चैव दध्नोऽथ पयसस्तथा ।
सर्पिषा दूर्वया चैव या चान्याअमप्यभीप्सति ॥2-779-28 
कालदेशानुरूपं च देयं विभवतः सति ।
अल्पं वा बहुलं वापि भर्तुश्छन्देन सर्वदा ॥2-79-29
तिलपात्रं प्रदातव्यं न देयं ननु शोभने ।
गौस्त्ववश्यं प्रदातव्या कपिला कांस्यमेव च ॥2-79-30
कृष्णाजिनं च सुभगे  सतिलं वाससान्वितम् ।
आदर्शश्चैव कूर्चश्च तथाजिनमनिन्दिते ॥2-79-31
एतद्दत्वा सर्वकामानाप्नोति वरवर्णिनि ।
पुरोऽधिका पुत्रवती सुभगा रूपभागिनी ॥2-79-32
मृष्टहस्ता धनाढ्या च स्त्री भवत्यमलेक्षणा ।
इच्छया लभते चैव कन्या रूपगुणान्विताः ॥2-79-33
भवन्ति सुभगाश्चर्यास्तथैव च पुरोऽधिकाः ।
पुत्रवत्यो धनाढ्याश्च शीलवत्यश्च नित्यदा ॥2-79-34
अरुन्धति कृतं ह्येतन्मयैव प्रथमं यतः ।
उमाव्रतकमित्येव ख्यातमत्र महीतले ॥2-79-35
एतदेवोत्तमं स्त्रीणां व्रतं तस्मात्समाचरेत् ।
सर्वकामानवाप्नोति दत्वैवैतदनिन्दिते ॥2-79-36
एतद्व्रतकरो ह्येव देवदेवो वृषध्वजः ।
पुराभिषिक्तवान्सौम्ये प्रियार्थं मम सर्वकृत् ॥2-79-37
व्रतकस्यावसानेऽथ देयं भोज्यं च नित्यदा ।
स्त्रीणां कामाः प्रदेयाश्च सदृशाः कालदेशयोः ॥2-79-38
एकैकस्य प्रदातव्यं व्रतकं वरवर्णिनि ।
छन्दतो ब्राह्मणानां तु देयमन्नं सदक्षिणम् ॥2-79-39
पायसं तत्र दातव्यं व्रतके नान्यदिष्यते ।
नात्र प्राणिवधः कार्यः पुराणे नियता श्रुतिः ॥2-79-40
अथ द्वितीयं वक्ष्यामि व्रतं सोमसमुद्भवे  | 
महादेवप्रसादेन दृष्टवत्यस्मि यच्छुभे ॥2-79-41 
सर्वाः पुत्रफला नार्यः सद्भिरेतदुदाहृतम् ।
तस्मादन्विष्यतीं दद्यात्सपुत्रकरकाञ्छुभे ॥2-79-42
ज्येष्ठाषाढौ शुभौ मासौ पुरोक्तं विधिमाचरेत् ।
अथ वा ज्येष्ठमेवैकमाषाढं वा समाचरेत् ॥2-79-43
ततो मासद्वये पूर्णे मासे वा वरवर्णिनि ।
सपुत्रकरकान्दद्यात्फाणितप्रतिपूरितान् ॥2-79-44
सर्पिषः पयसश्चैव दध्नोऽथ मधुनोऽनघे ।
जलस्य च तथा दद्यात्पूरयित्वा शशिप्रभे ॥2-79-45
एतस्मै ज्ञानवृद्धाय सुव्रताय जितात्मने ।
सपुत्रकरकान्दद्याद्यावन्तो मनसः प्रियाः ॥2-79-46
इच्छेत स्त्री दुहितरं स्त्रीणां कामकरं ततः ।
किञ्चिद्द्रव्यं सुताकामात्सुतां प्राप्नोत्यसंशयः ॥2-79-47
गौर्वाथ काञ्चनं वापि दक्षिणा चैव शस्यते । 
विप्रस्याच्छादनं देयमवश्यं तु शुचिस्मिते ॥2-79-48
यज्ञोपवीतं व्रतके दद्यान्नारी शुचिव्रता ।
सपुत्रकरकाणां तु विधिरुक्तो विपश्चिता ॥2-79-49
अपत्याख्यानयोगेन ब्राह्मणेभ्यः शुचिव्रता ।
संवत्सरं सुसंपूर्णं व्रतधर्मानुपालिनी ॥2-9-50
करकानपि दद्याच्च पूर्णे संवत्सरे शुभे ।
अनुज्ञया सदा भर्तुः सत्यवादिन्यरुन्धति ॥2-79-51
सुवर्णसूत्रं विप्राय कौमुद्यां दातुमर्हति ।
यज्ञोपवीतं विप्रस्य व्रतं संस्थाप्य कामिकम् ॥2-79-52
यज्ञोपवीतं करकं दक्षिणां च स्वशक्तितः ।
प्रयच्छती सती स्त्रीभ्यः सर्वान्कामान् समश्नुते ॥2-79-53 
नवं न भक्षयेत्किञ्चिन्नारी धान्यमथो फलम् ।
पुष्पाणि नोपयुञ्जीत यावदेवं समाचरेत् ॥2-79-54
एकभक्तेन धर्मज्ञे पुण्यकं कर्तुमर्हति ।
ब्राह्मनाय तथा देयम् भर्तुश्च तदनन्तरम् ॥2-79-55
एवं संवत्सरं कृत्वा सुभगा रूपशालिनी ।
भवत्यविधवा चैव स्त्री धनस्य तथेश्वरी ॥2-79-56
वार्ताकानि च खादेद्या स्त्री पूर्णं परिवत्सरम् ।
न सा पुत्रविनाशं हि पश्यतीत्यवगम्यताम् ॥2-79-57
शशकं mR^gamAMsaM वा नित्यमेव विवर्जयेत् ।
नाप्नोति मरणं नारी प्राप्नोति पतिदेवताम् ॥2-79-58
अलाबुं वर्जयेन्नारी तथैवोत्पादिकामपि ।
कलम्बीं काञ्चनं नाद्याद्या भर्तुः सुखमिच्छति ॥2-79-59  
पूर्णे संवत्सरे दद्यादेकैकं शाकमादृता ।
सदक्षिणं पुत्रवती भवत्येका पुरोऽधिका ॥2-79-60
स्वयं प्रक्षालयाना स्त्री स्वपादावेवमादितः ।
प्रतिष्ठां लभते नित्यमुद्वेगं नाधिगच्छति ॥2-79-61
दिवा या सूर्यपूतेन वर्तयेत्स्त्री पतिव्रता ।
एकं संवत्सरं पूर्णं रात्रावन्नं विवर्जयेत् ॥2-79-62
सा जीवपुत्रा सुभगा भवत्यमरवर्णिनि । 
अधितिष्ठति सर्वाश्च सपत्न्यो नात्र संशयः ॥2-79-63
पूर्णे संवत्सरे दद्यात्सौवर्णं सूर्यमुत्तमम् ।
ब्राह्मणायाभिरूपाय दरिद्राय यशस्विने ॥2-79-64
फलानि वाथ पुष्पाणि भक्ष्याण्यपि च सुव्रता ।
दद्यादनस्तमितके चरितव्रतका तथा ॥ 2-79-65
या तथास्तमिते सूर्ये भुङ्क्ते स्त्री नियता सती ।
चन्द्रनक्षत्रपूतानि भोज्यानि वरवर्णिनि ॥2-79-66
सा दद्यात्काञ्चनं चन्द्रं नक्षत्राणि ग्रहानपि ।
अभिरूपाय विप्राय वासश्च लवणान्वितम् ॥2-79-67
चन्द्रशीतलगात्री सा भवत्यमरवर्णिनी ।
सुभगा दर्शनीया च पुत्रवत्यपि भाविनी ॥2-79-68
पौर्णमास्यां तु सततं प्राप्ते सोमोदयेऽङ्गना ।
अर्घं दद्यात्सुमनसां साक्षतं सकुशं तथा ॥2-79-69
यावकं च बलिं दद्याद्दध्ना च सह संयुतम् ।
एवं या कुरुते नित्यं सर्वान्कामानवाप्नुयात् ॥2-79-70
अदृष्ट्वा या तु नाश्नाति सूर्यं नारी पतिव्रता ।
दुर्दिने वाथ वा व्यभ्रे सेष्टान्कामानवाप्नुयात् ॥2-79-71
काञ्चनं शक्तितो दद्यात्सा विप्राय मनस्व्नी ।
सुभगा दर्शनीया च भवत्यमरवर्णिनी ॥2-79-72
    
     इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि 
     पारिजातहरणे व्रतकथन एकोनाशीतितमोऽध्यायः